अद्यतन वार्ताः – 04-05-2025

⭐⭐⭐⭐⭐⭐
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य चत्वारः मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) रविवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
⭐⭐⭐⭐⭐⭐

⭐जलजन्यरोगाणां वृद्धिः संभाव्यते इति कारणेन सावधानता अपेक्ष्यते इति आरोग्यमन्त्री वीणा जॉर्ज उक्तवती।

⭐निलम्बूर् उपनिर्वाचनस्य व्यवस्थाः समापिताः इत्युक्तवान् जिल्हाकलेक्टर् वी. आर्. विनोदः।

⭐ICSE (दशमकक्ष्या), ISC (द्वादशकक्ष्या) इत्येतयोः सार्वजनिकपरीक्षयोः फलानि प्रकाशितानि। फलानि CISCE इत्यस्य अधिकारिकजालपृष्ठे cisce.org च डिजिलॉकर्-प्लैट्फ़ॉर्मे च उपलब्धानि सन्ति।

⭐एडेड् विद्यालयेषु नियुक्तये भिन्नशक्तिसंरक्षणं सुनिश्चितुम् राज्यसर्वकारेण प्रकाशितानि आदेशाः परिपत्राणि च केरलउच्चन्यायालयेन अनुमोदितानि।

⭐पहल्गाम् इत्यत्र आतङ्कवाद्याक्रमणस्य प्रत्युपायरूपेण भारतस्य सैन्यक्रिया शीघ्रं सम्भविष्यतीति आशङ्का पाकवायुमार्गे व्याप्ता अस्ति।

⭐पहल्गामे जातं जनघातकर्म कुर्वतः अपराधिनः जीवतः गृहीतव्याः इति आज्ञा सैन्यपुलिस्-संस्थाभ्यां प्राप्ता।

⭐केरले स्थिते सागरतटे सर्वातिविस्तृतं प्रवालसमूहं प्राप्तम्। फ्रेण्ड्स् ऑफ् मरीन् लाइफ् इत्यस्य नेतृत्वे कृतम् गम्भीरजलविग्रहम् (deep-sea diving) मध्ये एषः प्रवालसमूहः दृष्टः।

⭐भारतीय विमानकम्पनिभ्यः अपरं प्रसिद्धाः यूरोपीयविमानसेवाः अपि पाकवायुपथं परित्यज्यन्ते इति वार्ता।

⭐विऴिञ्ङम् अन्तरराष्ट्रीयबन्दरस्य दशकिलोमीटर् परिमिते प्रदेशे नौकानिर्माणशाला निर्मीयते इति संकेतौ केन्द्रराज्यसर्वकाराभ्यां प्रदत्तौ। अतः पूवार् नामकः ग्रामः नवीनाशां प्रति प्रबुद्धः।

⭐भारतस्य प्रथमम् गभीरसागरपरिवहनकेंद्रं (transshipment port) विऴिञ्ङम् एव अस्ति।

धन्यवादः
शुभदिनम्
⭐⭐⭐⭐⭐⭐

Leave a Reply

Your email address will not be published. Required fields are marked *