Monthly Archives: November 2018

संसद् मन्दिरं प्रति कृषकाणां पथसञ्चलनम्।

नवदिल्ली- कृषकाणां समस्याः चर्चितुं संसदः पृथक् अधिवेशनम् आयोजनीयम् इति आवश्यमुन्नीय कृषकाः अद्य संसदं प्रति पथसञ्चलनं विधास्यति।

     कृषकैः अभिमुखीक्रियमाणाः समस्याः बहवः सन्ति। तासां परिहारार्थं पृथगधिवेशनम् आवश्यकमित्येव तेषाम् आवेदनम्। अखिलभारतीय-कृषकसंघसंयोजनसमितेः नेतृत्वे एव प्रक्षोभः। २०७ संघटनानां संयोजनेनैव समितिरेषा प्रवर्तिता। २१ राजनैतिकदलानि प्रक्षोभार्थं योगदानं विधास्यन्ति।

     पृथक् संसन्मेलनमायोजनीयं, पथसञ्चलने भागं गृहीतव्यम् इति च सूचयन्ती समितिरेषा प्रधानमन्त्रिणं नरेन्द्रमोदीवर्यं विपक्षदलनेतारं राहुल् गान्घीवर्यं च अभ्युपगमत्।

     दिल्लीप्रान्तेषु पञ्चभ्यः केन्द्रेभ्यः सहस्रपरिमिताः कृषकाः पद्भ्यां चलन्तः रामलीला अधिवेशनस्थलं प्रापन्। ततः लक्षपरिमिताः ते संसदं प्रति पथसञ्चलनं करिष्यन्ति।

हैसिस् नामकः भौमनिरीक्षणोपग्रहः अद्य भ्रमणपथं प्राप्स्यति।

चेेन्नै – अतिनूतनं भौमनिरीक्षणोपग्रहं हैसिस्आख्यं भारतम् अद्य भ्रमणपथं प्रापयति। श्रीहरिक्कोट्टातः भवति अस्य विक्षेपणम्। तत्र सतीष् धवान् शून्याकाशकेन्द्रात् प्रातः ९.५७ वादने विक्षेपणं निश्चितमस्ति। भारतीय-शून्याकाश-पर्यवेक्षणसंघः (ISRO) तद्देशीयत्वेन रूपकल्पितः भवति अयमुपग्रहः।

     पी.एस्.एल्.वी. सी.४३ एव हैसिस् उपग्रहं भ्रमणपथं प्रापयति। हैसिस् अतिरिच्य अमेरिक्काप्रभृतीनां राष्ट्राणां ३० लघूपग्रहान् अपि पी.एस्. एल्. वी. सी.४३ विक्षेपणं करिष्यति।

     भौमोपपितलस्य अतिसमीपनिरीक्षणमेव हैसिस् विक्षेपणेन लक्ष्यीक्रियते। अस्य भारः ३८० किलो परिमितः भवति।

कुजग्रहस्य निगूढतां प्रति इन्सैट् पेटकस्य सन्निवेशः। नासायाः नूतनं दौत्यं विजयकरम्।

न्यूयोर्क्- नासा संस्थायाः नूतनं कुजग्रहदौत्यं विजयकरम् अभवत्। निगूढं कुजग्रहोपरितलं प्रति इन्सैट् पेटकस्य समुपगमः जातः। कुजान्तरिक्षमन्विष्य साहसिकयात्रायाः अनन्तरमेव नासाया‌ इदं दौत्यम्।

     इत‌ः परं वर्षद्वयं यावत् पेटकस्यास्य प्रवर्तनं तत्र भविष्यति। अमेरिक्कायाः एकविंशं कुजग्रहदौत्यं भवति इदम्।

     ह्यस्तने रात्रौ एव इन्सैट् कुजोपरितलम् अस्पृशत्। ३६० किलो परिमितं भवति पेटकस्यास्य भारम्। गते मेय् मासे कालिफोर्णियातः अस्य विक्षेपणं जातम्। दौत्यस्यास्य निर्णायकं घट्टमेव ह्यस्तने सञ्जातम्।

     प्रतिहोरं १९८०० की.मी. वेगे सञ्चरत् क्रमशः वेगनियन्त्रणेन पारषूट् साहाय्येन च इदं कुजोपरितलम् अस्पृशत्। षण्मासाभ्यन्तरे ३०१ दशलक्षं योजनादूरं तीर्त्वा एव पेटकमधुना लक्ष्यस्थानं सम्प्राप्तमभवत्।

यत्नं कुरुत साम्प्रतम् – 01-12-2018

 

नूतना समस्या –

“यत्नं कुरुत साम्प्रतम्”

ഒന്നാംസ്ഥാനം

सुखकालॆ य़दाप्नोति
आपदि तत्सहाय़कम् ।
जीवितॆ सुय़शः प्राप्तुं
य़त्नं कुरुत साम्प्रतम् ।।

LIJINA GHS CHALIYAPURAM

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 01-12-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. आचार्यः वेदं ……………………….। (क. पाठयसि ख. पाठयामि,ङ.  पाठयति)
  2. त्वं कवितां ………………………… । (क. वाचयति ख.वाचयसि ङ. वाचयामि)
  3. जनकः रामायणं ……………………। (क. बोधयामि ख. बोधयति ङ. बोधयसि)
  4. वयं संस्कृतिं ………………………..। (क. बोधयामः, ख. बोधयन्ति ङ. बोधयथ)
  5. यूयं शिष्टाचारं ……………………..। (क. पालयामः खः पालयथ ङ. पालयन्ति)
  6. भगिनी चित्रं ……………………….। (क. दर्शयति ख. दर्शयसि ङ. दर्शयामि)
  7. अहं कवितां ……………………….। (क. श्रावयसि ख. श्रावयामि ङ. श्रावयति)
  8. गुरुः  कार्यं ………………………..। (क. कारयामि ख. कारयति ङ. कारयसि)
  9. जननी पुत्रम् ……………………….। (क. उत्पादयति ख. उत्पादयसि ङ. उत्पादयामि)
  10. पितामहः आचारं …………………। (क. पालयसि ख. पालयति ङ. पालयामि)

ഈയാഴ്ചയിലെ വിജയി

ANAGHA S

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • ANAGHA S
  • Sreelakshmi M R
  • Devananda S
  • Dawn Jose
  • Adidev C S
  • Adwaith C S
  • Parvani S Nair
  • Lijina

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

शर्माजी पुरस्कारः चन्द्रशेखरप्रभुवर्याय।

कोच्ची- संस्कृतशिक्षकेषु प्रागद्भ्यं प्रकटितवते दीयमानः शर्माजीपुरस्काराय अस्मिन् वर्षे चन्द्रशेखरप्रभुवर्यः चितः। कोच्ची मट्टाञ्चेरिस्थे तिरुमल देवस्थान उच्चविद्यालये संस्कृताध्यापकः भवति श्रीमान् प्रभुः। संस्कृतप्रशिक्षणवर्गे प्रयुक्तिपुरुषत्वेन अस्य सेवनं महत्तरं भवति। अयम् उत्तमः संस्कृतप्रचारकः पण्डितश्च भवति।

     केरलेषु संस्कृतप्रचाराय आजीवं प्रयतमानस्य श्रीमतः कृष्णशर्मणः नाम्नि दीयमानः अयं पुरस्कारः प्रतिवर्षम् दीयते। विश्वसंस्कृतप्रतिष्ठानेन अयं पुरस्कारः आयोजितः।

केन्द्रमन्त्रिणः पोन् राधाकृष्णन् वर्यस्य वाहनव्यूहं रक्षिदलैः निरुद्धमिति विवादः।

पम्पा- शबरिमला दर्शनार्थमागतस्य केन्द्रीय वित्तसहमन्त्रिणः पोन् राधाकृष्णन् वर्यस्य यानं पम्पासमीपे रक्षिदलैः निरुद्धमिति विवादः। तस्य प्रतिवचनरूपेण रक्षिदलस्य विशदीकरणं च शबरिमला तीर्थाटने नूतनम् अध्यायं व्यरचयत्।

     पम्पा बस् निस्थानसमीपे मन्त्रिणः वाहनं रक्षिपुरुषैः निरुद्धमिति भ.ज.पा. दलस्य नेतारः आक्षेपम् उन्नीतवन्तः। किन्तु मन्त्रिणः यानं न निरुद्धं तद्व्यूहेषु अन्यतमं यानमेव निरुद्धमिति रक्षिदलस्य विशदीकरणम्। प्रक्षोभे भागं गृहीतः कश्चन तस्मिन् य़ाने अस्तीति सूचना लब्धा, शङ्का निवृत्यर्थं तद् यानं परीक्षितुमेव निरुद्धमिति पम्पायां नियुक्तः सेनाविशिष्टाधिकारी  हरिशङ्कर् वर्यः अवदत्।

लोकसभायाः वयनाट् सदस्यः एं ऐ षानवास् वर्यः कालकबलीभूतः।

चेन्नै- वरिष्ठः कोण्ग्रेस् दलनेता तथा वयनाट् मण्डलस्य लोकसभासदस्यः एं ऐ षानवास् वर्यः अन्तरधात्। बुधवासरे प्रातः ३.३० वादने चेन्नै नगरे अप्पोलो चिकित्सालये आसीत् अस्यान्त्यं। नवम्बर् २ दिनाङ्के यकृन्निरोपणार्थं शस्त्रक्रियाचिकित्साम् अतीतः आसीत्।

     अयं वर्यः अधुना केरला प्रदेश् कोण्ग्रेस् समितेः प्रवर्तनाध्यक्षः भवति। छात्र-युवकसंघेषु राज्यस्तरीयं नेतृत्वम् अनेन निर्व्यूढम्। अस्य भौतिकं देहम् अद्य केरलमानेष्यति। संस्कारकर्म श्वः एरणाकुलं तोट्टप्पल्ली स्थले भविता।

कालिदासो महाकविः – 24-11-2018

 

नूतना समस्या –

“कालिदासो महाकविः”

ഒന്നാംസ്ഥാനം

ഔപമ്യാശയഗാംഭീര്യേ
ലാളിത്യപ്രതിപാദനേ
കോSസ്തിവീരോസമർഥശ്ച
കാളിദാസോ മഹാകവി:

N.K Bhaskaran

“അഭിനന്ദനങ്ങള്‍”

 

कृत्रिमसूर्यं निर्मातुं चीना राष्ट्रस्य उद्यमः।

सौरयूथस्य केन्द्रं भवति सूर्यः। तं सूर्यं कृत्रिमत्वेन सृजते चेत् का अवस्था इति चिन्तयतु। तादृशे उद्यमे मग्नं भवति चीनाराष्ट्रम्। भूमौ अत्यावश्यकम् ऊर्जं लब्धुमेव कृतकसूर्यं निर्माति इति चीनायाः सूचना।

आवेदनानुसारं हेफि इन्स्टिट्यूट् आफ् फिसिक्कल् सयन्स् संस्थानस्य़ शास्त्रज्ञाः भौमाधिष्ठितं सण् सिमुलेट्टर् इति सूर्यप्रचोदकं निर्मीतुं सन्नद्धाः भवन्ति।

आधारत्वेन इदमेकं आणव फ्यूषन् रियाक्टर् भवति। १० कोटि सेल्ष्यस् मितं तापम् उत्पादयितुं समर्थं भवदीदं रियाक्टर्। सूर्यात् १.५ कोटि सेल्ष्यस् तापमेव लभ्यते। दौत्यं पूर्णं भवति चेत् आणवोर्जरंगे महान्तं पादविन्यासं भवेदितम्।

पूर्वं वीथीदीपानां स्थाने कृतकतन्द्रस्य निर्माणे अपि चीनायाः उद्यमः आसीत्। इयं पद्धतिः २०२० तमे वर्षे पूर्णं भविता।