कृत्रिमसूर्यं निर्मातुं चीना राष्ट्रस्य उद्यमः।

सौरयूथस्य केन्द्रं भवति सूर्यः। तं सूर्यं कृत्रिमत्वेन सृजते चेत् का अवस्था इति चिन्तयतु। तादृशे उद्यमे मग्नं भवति चीनाराष्ट्रम्। भूमौ अत्यावश्यकम् ऊर्जं लब्धुमेव कृतकसूर्यं निर्माति इति चीनायाः सूचना।

आवेदनानुसारं हेफि इन्स्टिट्यूट् आफ् फिसिक्कल् सयन्स् संस्थानस्य़ शास्त्रज्ञाः भौमाधिष्ठितं सण् सिमुलेट्टर् इति सूर्यप्रचोदकं निर्मीतुं सन्नद्धाः भवन्ति।

आधारत्वेन इदमेकं आणव फ्यूषन् रियाक्टर् भवति। १० कोटि सेल्ष्यस् मितं तापम् उत्पादयितुं समर्थं भवदीदं रियाक्टर्। सूर्यात् १.५ कोटि सेल्ष्यस् तापमेव लभ्यते। दौत्यं पूर्णं भवति चेत् आणवोर्जरंगे महान्तं पादविन्यासं भवेदितम्।

पूर्वं वीथीदीपानां स्थाने कृतकतन्द्रस्य निर्माणे अपि चीनायाः उद्यमः आसीत्। इयं पद्धतिः २०२० तमे वर्षे पूर्णं भविता।

Leave a Reply

Your email address will not be published. Required fields are marked *