Daily Archives: November 1, 2018

अद्य केरलराज्यस्य जन्मदिनम्।

केरलराज्यं रूपवत्कृतं नवम्बर् १ दिनाङ्कः केरलजन्मदिनत्वेनाचर्यते। १९५७ तमे वर्षे भारतं ब्रिट्टन् शासनात् मुक्तमभवत्। ततः आरभ्य ऐक्यकेरलार्थं प्रक्षोभाः शक्तमभवन्। १९५६ तमे वर्षे राज्यपुन‌ःसंघटनानियमम् अनुसृत्यैव केरलं इतराणि राज्यानि च रूपवत्कृतानि। भाषायाः आधारेणैव एषा पुनःसंघटना जाता। तिरुवितांकूर् कोच्ची राज्यानि मद्रास् प्रविश्यायाः भागभूतः मलबार् प्रदेशः एवं मलयालं मुख्यभाषारूपेण स्वीकृतान् प्रदेशान् संयोज्य १९५६ नवम्बर् प्रथमे दिने केरलराज्य रूपवदकरोत्।

केरलराज्ये रूपीकृते भारतस्य १४ राज्येषु लघुतमं राज्यमासीत् केरलम्। केवलं ५ पञ्च मण्डलान्येव अस्मिन्नासीत्। तथापि शिॆक्षाक्षेत्रे अग्रेसरमासीत् केरलराज्यम्।
फसल् अलि वर्यस्य नेतृत्वे सर्दार् के.एं. पणिक्कर्, हृदयनाथ कुण्ड्रु एतौ अङ्गत्वेन च पुनःसंघटना आयोगः रूपवत्कृत आसीत् १९५३ तमे वर्षे। १९५५ तमे वर्षे आयोगस्य आवेदनं समर्पितम्। तस्मिन् केरलराज्य-रूपवत्करणार्थं निदेशमासीत्।

नवम्बर् प्रथमे दिने श्री चित्तिरतिरुनाल् महाराजः तिरुक्कोच्चि राजप्रमुखस्थानात् विरराम। राजप्रमुखस्य स्थाने बी. रामकृष्णरावु प्रथमः राज्यपालो बभूव। प्रथमं निर्वाचनं १९५७ फिब्रुवरी २७ दिनाङ्के संजातम्।