कालिदासो महाकविः – 24-11-2018

 

नूतना समस्या –

“कालिदासो महाकविः”

ഒന്നാംസ്ഥാനം

ഔപമ്യാശയഗാംഭീര്യേ
ലാളിത്യപ്രതിപാദനേ
കോSസ്തിവീരോസമർഥശ്ച
കാളിദാസോ മഹാകവി:

N.K Bhaskaran

“അഭിനന്ദനങ്ങള്‍”

 

12 Responses to कालिदासो महाकविः – 24-11-2018

  1. Adidev C S says:

    शाकुन्तलाख्यकाव्येन
    कविकुलगुरोर्पदम्।
    यदा स्पृष्टं तदारभ्य
    कालिदासो महाकविः।।

  2. ज्योत्स्ना के.एस् says:

    महता वाग्विलासेने-
    तिहासज्ञानहेतुना।
    विपुलं तद्ययो लेभे
    कालिदासो महाकविः।।

  3. नारायणन् नम्पूतिरिः। says:

    उपमाशोभया दीप्तः
    काव्यतत्वसमर्थकः।
    शोभते कविनां मध्ये
    कालिदासो महाकविः।।

  4. नारायणन् नम्पूतिरिः। says:

    രണ്ടാംസ്ഥാനം

    समस्यापूरणक्षेत्रे
    भासते कविपुङ्गवः।
    सारल्यसौकुमाराभ्यां
    कालिदासो महाकविः।।

  5. पुरुषोत्तमः मुम्बै। says:

    यावत् स्थास्यन्ति गिरयः
    सरितश्च महीतले।
    तावज्जीवति धर्मज्ञः
    कालिदासो महाकविः।।

  6. श्रीजा मुम्बै। says:

    आसीत् विश्वेषु विख्यातः
    काव्यत्वविचक्षणः।
    नवरत्नेषु विख्यातः
    कालिदासो महाकविः।।

  7. सदानन्दः तृशूर् says:

    सभायां भासते नित्यं
    वागर्थपटुतायुतः।
    प्रसिद्धः काव्यमर्मज्ञः
    कालिदासो महाकविः।।

  8. Vijayan V Pattambi says:

    മൂന്നാംസ്ഥാനം

    ന ജാനേ ജീവിതം വംശം
    ദേശകാലകാലാദികം തഥാ
    ഏതദേവാഭിജാനാമി
    കാളിദാസോ മഹാകവിഃ

  9. എൻ.കെ.ഭാസ്ക്കരൻ says:

    ഒന്നാംസ്ഥാനം

    ഔപമ്യാശയഗാംഭീര്യേ
    ലാളിത്യപ്രതിപാദനേ
    കോSസ്തിവീരോസമർഥശ്ച
    കാളിദാസോ മഹാകവി:

  10. നാരായണൻ.എൻ says:

    വിഖ്യാതിമാപ്തവാനാർഷ-
    വാണ്യാം ദീപശിഖാ ഇതി
    രഘുവംശമഹാകാവ്യേ
    കാളിദാസോ മഹാകവി:

  11. लिजिना says:

    तॆजः काव्यकलायाश्च
    उ़ज्जयिनी सुतोfपि वा ।
    भू-स्वर्लोकॆ राजमानो
    कालिदासो महाकविः ।।

Leave a Reply

Your email address will not be published. Required fields are marked *