Daily Archives: November 5, 2018

स्त्रीषु नवोत्थानं न संजातं, केवलं परिष्कार एव सञ्जातः – सारा जोसफ्।

तृशूर् – केरलेषु स्त्रीणां मध्ये नवोत्थानं नाभवत्, केचन परिष्कारा एव केवलं संजात इति विख्याता साहित्यनेत्री सारा जोसफ् वर्या अवदत्। २० तमे दिनाङ्के तृशूर् नगरे सम्पत्स्यमानस्य समत्वसंगमस्य भागत्वेन आमुखभाषणं कुर्वन्ती आसीत् सा।
आद्यकाले नवोत्थानप्रस्थानानि लिङ्गनीतिविषये सामञ्जस्यं स्वीकृतवन्ति। चान्नार् समरादिषु लिङ्गनीति सम्बन्धः आशयः आसीत्। तथापि स आशय़ः पश्चात् उपेक्षितः।
अनन्तरं वामपक्षमन्तर्भूय सर्वे संघटनाः मतदानस्य कृते एव स्त्रीन् गणयामासु। १९८० वर्षात् पश्चादेव स्त्रीविमोचनप्रस्थानानि आविर्भूतानि। अधुनापि पुरुषाधिपत्यम् अन्तरीकृत्यैव शबरिमलादिषु विषयेषु स्त्रीणां प्रवृत्तिः इत्यपि सा अवादीत्।

PRASNOTHARAM – 10-11-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. २०१८ तम वर्षस्य एऴुत्तच्छन् पुरस्कारं कः प्राप्तवान् ? (क)एम् टी वासुदेवन् नायर् (ख) सी राधाकृष् सी राधाकृष्णः (ग) एम् मुकुन्दः
  2. केरलसर्वकलाशालायाः प्रथमः ओ ऎन् वी साहित्यपुरस्कारं कः प्राप्तवान् ? (क)सुगतकुमारी (ख) सी राधाकृष्णः (ग) एम् मुकुन्दः
  3. अधुना विश्वे बृहत्तमा प्रतिमा का ? (क) बुद्धप्रतिमा (ख) स्टाच्यू ओफ् लिबर्टी (ग) सर्दार् वल्लभायि पट्टेल् प्रतिमा
  4. पण्डितः ——– रचनां करोति ? (क) ग्रन्थानाम् (ख) ग्रन्थः (ग) ग्रन्थाः
  5. संस्कृतभाषा ———– जननी।(क)भारतीयभाषासु (ख)भारतीयभाषाणाम् (ग) भारतीयभाषायै
  6. सा ——–मेलनार्थम् अगच्छत् । (क)सखीभिः(ख)सख्युः (ग) सखीनाम्
  7. भवती ———- प्रक्षालनं करोतु। (क)पात्राणाम् (ख) पात्राणि (ग) पात्रेषु
  8. बृहस्पतिः ———गुरुः।(क) देवाः (ख) देवानाम् (ग) देवेषु
  9. भवान् ——— वचनम् अनुसरतु। (क) ज्येष्ठानाम् (ख) ज्येष्ठाः (ग) ज्येष्ठेषु
  10. जनाः ———पठनं कुर्वन्ति। (क) पत्रिकाः (ख) पत्रिकासु (ग) पत्रिकाणाम्

ഈയാഴ്ചയിലെ വിജയി

Elizabath James

“അഭിനന്ദനങ്ങള്‍”

7 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Elizabath James
  • Adithya P R
  • Mariya K W
  • Adwaith C S
  •  Adidev C S
  • Dawn Jose
  • Maya P R

“പങ്കെടുത്ത എല്ലാവര്‍ക്കും അഭിനന്ദനങ്ങള്‍”

सर्वान् रक्षति संस्कृतम्- 10-11-2018

 

नूतना समस्या –

“सर्वान् रक्षति संस्कृतम्”

ഒന്നാംസ്ഥാനം

मन्त्रिवर्यान् तथा श्रेष्ठ-
तन्त्रिमुख्यान् च सर्वदा।
शास्त्रतत्वप्रदानेन
सर्वान् रक्षति संस्कृतम्।।

Anil Thekkumpuram

“അഭിനന്ദനങ്ങള്‍”