Daily Archives: November 18, 2018

कालिदासो महाकविः – 24-11-2018

 

नूतना समस्या –

“कालिदासो महाकविः”

ഒന്നാംസ്ഥാനം

ഔപമ്യാശയഗാംഭീര്യേ
ലാളിത്യപ്രതിപാദനേ
കോSസ്തിവീരോസമർഥശ്ച
കാളിദാസോ മഹാകവി:

N.K Bhaskaran

“അഭിനന്ദനങ്ങള്‍”

 

कृत्रिमसूर्यं निर्मातुं चीना राष्ट्रस्य उद्यमः।

सौरयूथस्य केन्द्रं भवति सूर्यः। तं सूर्यं कृत्रिमत्वेन सृजते चेत् का अवस्था इति चिन्तयतु। तादृशे उद्यमे मग्नं भवति चीनाराष्ट्रम्। भूमौ अत्यावश्यकम् ऊर्जं लब्धुमेव कृतकसूर्यं निर्माति इति चीनायाः सूचना।

आवेदनानुसारं हेफि इन्स्टिट्यूट् आफ् फिसिक्कल् सयन्स् संस्थानस्य़ शास्त्रज्ञाः भौमाधिष्ठितं सण् सिमुलेट्टर् इति सूर्यप्रचोदकं निर्मीतुं सन्नद्धाः भवन्ति।

आधारत्वेन इदमेकं आणव फ्यूषन् रियाक्टर् भवति। १० कोटि सेल्ष्यस् मितं तापम् उत्पादयितुं समर्थं भवदीदं रियाक्टर्। सूर्यात् १.५ कोटि सेल्ष्यस् तापमेव लभ्यते। दौत्यं पूर्णं भवति चेत् आणवोर्जरंगे महान्तं पादविन्यासं भवेदितम्।

पूर्वं वीथीदीपानां स्थाने कृतकतन्द्रस्य निर्माणे अपि चीनायाः उद्यमः आसीत्। इयं पद्धतिः २०२० तमे वर्षे पूर्णं भविता।

PRASNOTHARAM – 24-11-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. नलचरितम् आट्टक्कथायाः रचयिता कः ? (क) वल्लत्तोल् (ख) कुञ्चन् नम्प्यार्  (ग) उण्णायि वारियर्
  2. भारतस्य ” राष्ट्रियपशुः ” कः ?  (क) व्याघ्रः (ख) सिंहः (ग) गजः
  3. महाभारतस्य पदानुपदं विवर्तनं कैरल्यां कः अकरोत् ? (क) ए आर् राजराजवर्मा (ख) वल्लत्तोल्  (ग) कुञ्जिक्कुट्टन् तम्पुरान्
  4. भारत भरणघटनायाः शिल्पिः कः ?  (क) डाः अम्बेद्करः (ख) जवहर्लाल् नेहरु (ग) महात्मा गान्धिः
  5. प्रथम संस्क़ृत चलनचित्रं  किम् ?  (क) प्रियमानसम् (ख) श्रीशङ्कराचार्यः (ग) अन्नदाता
  6. संस्कृतभाषायां कति विभक्तयः सन्ति ?  (क) ६  (ख) ७  (ग) ८
  7. ओस्कार् इति प्रसिद्धः पुरस्कारः किमधिकृत्य भवति ? (क) नाटकम् (ख) चलनचित्रम् (ग) कूटियाट्टम्
  8. गर्भश्रीमान् ” इति प्रसिद्धः कः  ?  (क) स्वाति तिरुन्नाळ् (ख) उत्राटं तिरुन्नाळ् (ग) विशाखं तिरुन्नाळ्
  9. अमरकोशस्य रचयिता  कः  ?  (क) कालिदासः (ख) अमरसिंहः (ग) पाणिनिः
  10. केरळा साहित्य अक्कादम्याः आस्थानं कुत्र वर्तते  ? (क) तिरुवनन्तपुरम् (ख) कोट्टयम् (ग) तृश्शिवपेरूर्

ഈയാഴ്ചയിലെ വിജയി

Lijina Babu

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Lijina Babu
  • Krishnapriya. B
  • Ramachandran B
  • Dawn Jose
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”