अध्ययन यात्राविषये दत्ताः अनुदेशाः पुनरपि संसूचिता।

तिरुवनन्तपुरम्- विद्यालयात् अध्ययनयात्रार्थ गम्यमानाः रात्रौ यात्रां न कुर्युः इति पूर्वमेव दत्तः निर्देशः राज्ये सर्वे विद्यालयाः अवश्यं पालयेयुः इति शिक्षा-वृत्तिविभागमन्त्री वी शिवन् कुट्टी वर्यः अवदत्। रात्रौ नववादनात् प्रातः षड्वागनपर्यन्तं यात्रा निषिद्धा आसीत्।

केरलीय पर्यटनविभागस्य अङ्गीकारयुक्तानां पर्यटनप्रायोजकानाम् अनुसूच्यां नामाङ्कितानि यानान्येव अध्ययनयात्रायै उपयोक्तव्यानि इति पूर्वमेव अनुदेशः दत्तः आसीत्। २०२० मार्च् द्वितीये दिनाङ्के सूचिते अनुदेशे समग्ररूपेण निर्देशा‌ः सार्वजनीनशिक्षाविभागेन प्रदत्ताः। सर्वासां यात्राणाम् उत्तरदायित्वं विद्यालयप्राध्यापकानामेवेति तत्र सूचितम्।

अध्ययनयात्राः छात्राणाम् अध्ययनेन सम्बद्धाः भवेयुः। यात्रामधिकृत्य समग्रावबोधः प्रथमाध्यापस्य भवेत्। यात्रासूचिकाः छात्रेभ्योपि देयाः।

अपघातप्राचुर्यं प्रदेशं यात्रार्थं न चिनुयात्। छात्राः शिक्षकाः याननियन्तारश्च मादकवस्तूनि न स्वीकुर्युः। यातायातविभागस्य निर्देशाः अपि पालनीयाः।

Leave a Reply

Your email address will not be published. Required fields are marked *