बोलीवुड् चलच्चित्रलोके इतिहासतारकं शशिकपूर् वर्यः दिवंगतः।

मुम्बै – वरिष्ठः हिन्दी चलच्चित्रनटः शशिकपूर् दिवंगतः अभूत्। स ७९ वयस्कः आसीत्। वार्धक्येन अवशतामनुभूयमानः अयं मुम्बै कोकिल बेन् चिकित्सालये चिकित्सायामासीत्। सोमवासरे सायाह्ने एव अन्त्यो जातः।शताधिकेषु चलच्चित्रेषु अयं नायकः आसीत्। १९४० कालघट्टे बालतारत्वेन अभिनयरंगं प्राप्तः अयं १९६१ तमे वर्षे याष् चोप्रा वर्यस्य निदेशने धर्मपुत्र इति चलचित्रे प्रथमं नायकः अभवत्। १९८६ तमे वर्षे न्यूडेल्ही टैम्स् इति चित्रे अभिनीय राष्ट्रियपुरस्कारम् अवाप्तवान्। २०१५ तमे वर्षे चलचित्रमण्डलस्य परमोन्नतेन दादासाहेब् फाल्के पुरस्कारेणापि स समादृतो/भवत्।

Leave a Reply

Your email address will not be published. Required fields are marked *