आङ् सान् स्यूची वर्यायाः ओक्स्फोर्ड पुरस्कारं प्रत्यपाययत्।

म्यान्मर् देशे ऱोहिङ्ग्यवंशीयान् प्रति सञ्जातानि आक्रमणानि निरोद्धुं परिश्रमः न कृतः इति कारणेन आङ् सान् स्यूची वर्यया प्राप्तः ओक्सफोर्ड् पुरस्कारः प्रतिगृह्यते। ओक्स्फोर्ड महानगरसमित्याम् ऐककण्ठ्येन जातः निर्णयो भवत्ययम्। १९९७ तमे वर्षे आसीत् तस्याः समाधानपुरस्कारप्राप्तिः।

भीकरां वंशहत्यामेव म्यानमर् देशे प्रचलतिॆ। षड्लक्षाधिकाः रोहिङ्ग्याभयार्थिनः बंग्लादेशंप्रति पलायिताः। राष्ट्राधिपतिः सत्यपि स्यूची तस्मिन् विषये निस्सङ्गा आसीत्, सा एतामवस्थां न दृष्टवती इति महानगरसमितिः प्रास्तावयत्। रोहिङ्ग्यानां मानवाधिकारसंग्रामे अनेन निर्णयेन समितिरपि भागभग्भवतीति महानगरसमित्या व्यक्तीकृतम्।

ओक्स्फोर्ड् मध्ये विद्यार्थी आसीत् स्यूची। तत्र तस्याः छायाचित्राणि नाम च आलेखितानि आसन्। तानि पूर्वमेव निष्कासितानि अभवन्।

Leave a Reply

Your email address will not be published. Required fields are marked *