सामान्यविद्याभ्यास-संरक्षणयज्ञः अस्माभिः दृढयितव्यः – शिक्षामन्त्री।

आलुवा – अत्र प्रचलितायां अद्यतनीय- सामान्यविद्याभ्यास-संरक्षणयज्ञस्य समालोचनायां प्राध्यापकैः सह सम्भाषमाणः प्रोफ. सी रवीन्द्रनाथः अकथयत् यत् समाजे पार्श्वीकृतानां रक्षायै समतायै च सामान्यविद्याभ्यासस्य पन्थाः संरक्षणीयाः। पूर्वकाले या अध्यापककेन्द्रीकृता पठनप्रणाली आसीत् सा इदानीं छात्रकेन्द्रीकृता सञ्जाता। सामान्यविद्याभ्यास-संरक्षणे त्रयः स्तराः तेन स्मारिताः। प्रथमं तस्य दर्शनं, द्वितीया प्रवर्तनपद्धतिः, तृतीयस्तु कार्यक्रमाश्च। तस्मिन् संरक्षिते सत्येत सर्वं समाजं संरक्षितं भवेत्, शुचित्वयुक्ता पाकशाला-भोजनशाला, जैववैविद्ययुक्ताङ्कणः, शोचनालयादयश्च सर्वकारीयः तथा इतरविद्यालयेषु अवश्यं स्थापयितव्याः इति च स अस्मारयत्।

     एऱणाकुलं जिल्ला विद्याभ्यासाधिकारी अस्मिन् योगे आध्यक्ष्यम् आवहत्। श्री सुधीर् बेबि ऐ.ए.एस्, श्रीमती जया ऐ.ए.एस् च आशंसाः अर्पितवन्तौ।

Leave a Reply

Your email address will not be published. Required fields are marked *