केरलवेलासु भीमोर्मिप्रभावः, तीरदेशवासिनः सावधानाः भवेयुः इति जाग्रतानिर्देशः।

ओखी चक्रवातस्यानुबन्धेन केरलसमुद्रवेलासु १० कि.मी. दूरं यावत् भीमाकाराः कल्लोलाः भविष्यन्तीति वातावरणनिरीक्षणकेन्द्रं तथा भारतीय सामुद्रिकसूचनाकेन्द्रं च सूचयामासतुः। आतीरं शक्तः अवधाननिर्देशश्च दत्तः। वृष्टिः शक्ता भविता, नदीषु जलस्तरम् ऊर्ध्वं गच्छेत् इत्यपि सूचना अस्ति। दक्षिणकेरलस्थासु नदीष्वेव जलोपप्लवः भवेत्। समुद्रोर्मिनाम् उन्नतिः ४.४ मीट्टर् तः ६.१ मीट्टर् पर्यन्तं भवेत्। लक्षद्वीपे दक्षिण तमिल्नाटुक्षेत्रे च समाना स्थितिगतिः भविता इत्यपि सूचनायां व्यक्तं भवति। यद्यपि चक्रवातः लक्षद्वीपं प्रति गतः तथापि केरलतीरे आगामिषु २४होरासु शक्तः कल्लोलः भविष्यति एवं समन्तात् अतिवृष्टिरपि भविष्यति। धीवरैः तीरवासिभिश्च सावधानैः भाव्यम्।

Leave a Reply

Your email address will not be published. Required fields are marked *