जेरुसलें नगरम् इस्रायेलस्य राजधानीं कर्तुम् उद्यमः, विरुध्य अरब् राष्ट्राणि यूरोपीयराष्ट्राणि च।

जरुसलें नगरम् इस्रायेलस्य राजधानीं कर्तुं तस्य राष्ट्रस्य अद्यमे तुर्की राष्ट्रपतिः रजब् त्वायिब् उरुदुगान् वर्यः विप्रतिपत्तिं प्राकटयत्। इस्लामिकलोकस्य रक्तरेखास्ति अयं निर्णय इति वदन् स इस्रायेलेन सह नयतन्त्रबन्धं समापयिष्यति इति भीषां च सूचितवान्। इस्लामीयानां तृतीयं विशुद्धकेन्द्रं मस्जिदुल् अख्सा जरुसलेमे अस्ति। तादृशं नगरम् इस्रायेलस्य राजधानीं कर्तुं कृतं निर्णयं विरुध्यैव विश्वव्यापकः प्रतिषेधः। अमेरिक्का नयतन्त्रकार्यालयं टेल् अवीव् तः जेरुसवें नगरं नेष्यति इति अमेरिक्का राष्ट्रपतिः डोणाल्ड् ट्रम्पः न्यगादीत्। ट्रम्पस्य प्रस्तावनां विरुध्य अरब् राष्ट्राणि यूरोपीय राष्ट्राणि च तिष्ठन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *