तृशिवपुरे कौमारकलोत्सवस्य अद्य शुभारम्भः।

तृशूर् – ५८ तमस्य विद्यालयीयकवोत्सवस्य अद्य तृशूर् नगरे शुभारम्भः। प्रातः १० वादने तेक्किन्काट् स्थले नीर्मातलं नाम मुख्य वेदिकायां मुख्यमन्त्री पिणरायि विजयः कलोत्सवस्य उद्घाटनं विधास्यति। शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथः अध्यक्षपदमलंकरोति।

     पञ्च वर्षानन्तरमेव अयं कलोत्सवः तृशूर् जनपदे समयोजयति। स च विशेषरूपेणापि अस्ति। परिष्कृता नियमावली, सुशक्तं जाग्रतानिरीक्षणं, हरितनियमावली, सर्वेभ्यो चषकदानम् इत्यदयः अस्मिन् वर्षे विशेषाः।

    उद्घाटनात् पूर्वं सूर्या कृष्णमूर्ती वर्यस्य नेतृत्वे वेदिकायां दृश्याविष्कारः भविष्यति। मुरुगन् काट्टाक्कटा नाम कविवर्येण रचितं स्वागतगानं सङ्गीताध्यापकाः आलपिष्यन्ति। अस्य सङ्गीतनिदेशनं सुप्रसिद्धः सङ्गीतज्ञः श्रीमान् एं.जी. श्रीकुमार् वर्यः अस्ति। इतरे मन्त्रिणः, नियमसभासदस्याः साहित्यनायकाश्च उद्घाटनकार्यक्रमे भागं भजिष्यन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *