कौमारकलोत्सवः ६५५ अङ्कैः कोषिक्कोट् अग्रे सरति।

तृशूर् – विद्यालयीयकलोत्सवस्य चतुर्थे दिने अपि कोषिक्कोट् जनपदस्य स्थानं प्रथमस्तरे एव। ६५५ अङ्कैः साकं कोषिक्कोट् अग्रे सरति। ७५९ अङ्कैः पालक्काट् द्वितीये ६३८ अङ्कैः कण्णूर् तृतीये च स्थाने सरति। अद्य जनप्रिय कार्यक्रमाः सन्ति। तिरुवातिरा, एकाभिनयः प्रभृतयः अद्य रङगारूढाः भविष्यन्ति।

    संस्कृत सङ्गोष्ठी पण्डितसमादरणं नववाणी मोबैल् आप् उद्घाटनं च अद्य साहित्य अक्कादमी वेदिकायां सम्पत्सन्ते। शिक्षामन्त्री प्रेफ. सी. रवीन्द्रनाथः कृषिमन्त्री वि.एस्. सुनिल् कुमारः डी.पी.ऐ. के.वि.मोहन् कुमार् ऐ,ए.एस्. च अस्मिन् भगभाजः भविष्यन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *