सचिवालये कर्मकराणाम् उपस्थितिः रन्ध्रिकाद्वारा कर्तव्या।

तिरुवनन्तपुरम् – केरलसचिवालये अद्य प्रभृति कर्मकराणाम् उपस्थित्यङ्कनं रन्घ्रिकायाम् पञ्जीकृत्य कर्तव्यमिति निर्णयो जातः। मन्त्रिभ्यः मुख्यसचिवाच्च ऋते सर्वे कर्मकराः एतां रीतिं पालयेयुः। कार्यालयानां कार्यक्षमतार्थमेषः निर्णयः। अद्य प्रभृति कार्यालयागमने तस्मात् निर्गमने च कर्मकरैः उपस्थितिः एवमङ्कनीया। कार्यालयानां प्रवृत्तिसमयः प्रातः १०.१५ वादनतः सायं ५.१५ वादनपर्यन्तं भविता। यदि समये नागच्छति तर्हि विलम्बागमनं सूचयिष्यति। दिनत्रयं एवं विलम्बे जाते एकदिवसस्य विरामः कर्मकराणामधिकारात् न्यूनः भविता।

     कार्यालयेषु कर्मकराणां विलम्बेनागमनं समयात्पूर्वं निर्गमनं च कार्यक्षमतायाः हानिः इति शपथग्रहणानन्तरं मुख्यमन्त्रिणा सूचितमासीत्। सर्वकारस्य निर्णयं विरुद्ध्य कर्मकरसङ्घाः रङ्गमागमिष्यन्तीति सूचना अस्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *