मद्रस्सासु संस्कृतं पाठ्यविषयं करोति।

रुद्रापूर् – उत्तराखण्ड् राज्ये मद्रस्सासु इतः परं संस्कृतं पाठ्यविषयं भविष्यति। राज्यस्थैः मद्रस्साधिकारिभिः इदम् उद्घोषितम्। डेराडूण्, हरिद्वार्, नैनिट्टाल्, उधंसिंहपुर् इत्येतेषु जनपदेषु २०७ मद्रस्साः सन्ति। तेषु २५००० छात्राः पठन्ति। ते सर्वे संस्कृतमपि पठन्तु इति बुद्ध्या एव संस्कृतं तत्र पाठ्यविषयं कर्तुम् अधिकारिणः उत्सहन्ते।

     आयुर्वेदं संस्कृतभाषायामधिष्ठितं भवति। इस्लामीयछात्राणमपि आयुर्वेदरङ्गे प्रवेशनम् अनेन निर्णयेन साध्यते। आयुर्वेदयोगादिषु एषां छात्राणां प्रामुख्यं ते इच्छन्ति। अतो/यं निर्णयः तैः स्वीकृतः

     उत्तराखण्ड् मद्रस्साक्षेमसंघस्य अधीनतायां मद्रस्साप्रवर्तनं प्रचलति। तत्रत्यानां छात्राणां सामान्यशिक्षाविभागे इव सर्वाणि आनुकूल्यानि सन्ति। सर्वकारीणवृत्यादिष्वपि ते छात्राः नियुज्यन्ते।

 उत्तराखण्डस्य द्वितीया औद्योगिकभाषा भवति संस्कृतम्।

Leave a Reply

Your email address will not be published. Required fields are marked *