संस्कृतसंरक्षणं समाजस्य कर्तव्यम् – स्वामी कृष्णात्मानन्दमहाराजः।

कोल्लंकोट् – संस्कृतभाषायाः संरक्षणं समाजस्य कर्तव्यमेवेति ओलश्शेरी दयानन्दाश्रमस्य स्वामी कृष्णानन्दमहाराजः अभिप्रैति स्म। विश्वसंस्कृतप्रतिष्ठानस्य नेतृत्वे मध्यमेखला संस्कृतपठनसरणीम् उद्घाटयन् भाषमाणः आसीदयम्। एकता मृतभाषारूपेण परित्यक्ता इयं भाषा अद्य अयुतपरिमितैः जनैः सम्भाषणभाषारूपेण स्वीकृता। अस्म्न्नवसरे पश्चाद्गमनम् अनुचितमेवेति स उक्तवान्। नेन्मारा एन्.एस्.एस्. कलालयस्य उपप्रांशुपालः अध्यक्षः आसीत्। चिन्मय मिषन् मठाधिपतिः स्वामी जितात्मानन्दजी अनुग्रहभाषणमकरोत्। कोल्लंकोट् चिन्मयविद्यालये आयोजिता पठनसरणिः दिसम्बर् ३० तमे दिनाङ्के समाप्तिमेष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *