अद्यतन वार्ताः – 21-06-2025
🔸🔸🔸🔸🔸
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य एकविंशतिः जून् २०२५ (पंचविशत्यधिक द्विसहस्रम्) शनिवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🔸🔸🔸🔸🔸
🔸तमिळ्नाडुराज्ये राज्यस्तरीय रैंकिंङ्ग् प्रणाली स्थाप्यते।
🔸चलचित्रक्षेत्रे मादकद्रव्यविरोधाय नवीनः निर्देशः प्रस्तुयते, तस्य निर्णयः मातृसंघे भविष्यति।
🔸 ईरान्-ईस्रायेल्-युद्धात् परं निरुद्धं आकाशमार्गं ईरान् उद्घातुम् अङ्गीकृतम्।
🔸 निलम्बूर्-उपनिर्वाचने ७५.२७% मतदानं जातम्। वॊटगणना जून् २३ दिने भविष्यति।
🔸गोवाराज्ये ओला-ऊबर् इत्यादीनां ऑनलाइन्-ट्याक्सीसेवानां निषेधः आरोपितः।
🔸ईस्रायेल्-ईरान्-संघर्षस्य अष्टमे दिने ईरान् नूतनं आयुधं प्रयुक्तम्।
🔸सौदीदेशस्य नानाभागेषु अतिशीता केचनप्रान्तेषु शक्तः धूलिः काञ्चन वातः च भविष्यति इति देशीयवातावरणवेत्ता सूचयन्ति।
🔸वातावरणसंकटस्य परिणामतः इंग्लण्ड् अपूर्वेण उष्णतया प्रभावितम्।
🔸भारतस्य इंग्लण्डविरुद्धे प्रथमे परीक्षणक्रीडायां फलके आरम्भः। इंग्लण्ड् टॉस्जयं लब्ध्वा गॊलन्दाजक्रीडनं चिन्तयत्।
धन्यवादः
शुभदिनम्
Leave a Reply