अद्यतन वार्ताः – 19-05-2025

🐋🐋🐋🐋🐋🐋
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य नवदश मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) सोमवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🐋🐋🐋🐋🐋🐋

🐋पहल्गाम्‌स्थे आतंकदुष्कृत्यः ,”ऑपरेशन् सिन्दूर” इत्ययोः अनन्तरं कूटनीतिनैयोजने भारतदेशस्य स्थितिम् अन्यदेशेभ्यः विज्ञापयितुं केन्द्रसर्वकारः सर्वपक्षीयदलम्‌ प्रेषयति।

🐋बहिराकाशे कस्यचित् ग्रहस्य स्थले जलस्य सन्निधिः अस्ति वा इति विषये वैज्ञानिकसमाजः अनुसन्धानम् आरभते।

🐋”अमृत्” योजने अधःसंरचनाविकासः च समाप्य यानपथकक्ष्यायाः प्रथमरूपे उद्घाटनम् अस्मिन् मासे द्वाविंशतितमे दिने प्रधानमन्त्रिणा करिष्यते इति वार्ता।

🐋नवीनपठनवर्षस्य आरम्भे बालकानां क्रीडायाः महत्त्वं विशेषेण दीयते इति अध्ययनानि सूचयन्ति। डिजिटल्-नियन्त्रणम् अपि लहरि-सामग्रीप्रयोगः च क्रीडाद्वारा निग्रहीतुं शक्यते इति अध्ययनम् दर्शयति।

🐋 भारतीय-अन्तरिक्ष-संशोधन-संस्था(इस्रो) इत्यस्य “पी.एस.एल.वी–सी६१” नामकं प्रक्षेपणम् असफलम् अभवत्। एषः अभियोगः विफलः अभवत् इति अधिकारिकरूपेणैव इस्रो संस्थया उद्घोषितम्।

🐋केरलराज्ये १९५९ रेशन् विक्रयकेन्द्राणि के-स्टोर् रूपेण परिवर्तितानि सन्ति इति राज्यसर्वकारेण कथितम्।

🐋मुख्यमन्त्रिणः अध्यक्षतायां सम्पन्ने उच्चस्तरीये समावेशे वर्षाकालं प्रति कृतकार्याणां समिक्षा कृता।

🐋हज्यात्रां पूर्वं सौदीअरब देशगमनाय पारिवारिक विसायाः विषये नियमनं कृतम्।

🐋”मरीन ड्राइव्” इत्यस्मिन् प्रदेशे आयोज्यमाने “मम केरलम्” इत्यस्मिन् प्रदर्शने जलशुद्धिकरणयन्त्रं विशेषं आकर्षणम् अभवत्।

🐋”नीट्” नामकं वैद्यकीय प्रवेशपरीक्षाफलम् प्रकाशितुं मद्रास् उच्चन्यायालयेन प्रतिबन्धः आरोपितः।

धन्यवादः
शुभदिनम्
🐋🐋🐋🐋🐋🐋

Leave a Reply

Your email address will not be published. Required fields are marked *