अद्यतन वार्ताः – 19-06-2025

📘📘📘📘📘📘
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य नवदश जून् २०२५ (पंचविशत्यधिक द्विसहस्रम्) गुरुवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
📘📘📘📘📘📘

📖अद्य जून् १९ दिनाङ्कः पठनदिनम् अस्ति।केरळग्रन्थशालासङ्घस्य उपजञाता च प्रचारकश्च पी. एन्. पणिक्करः अस्य दिवसे एव निधनं प्राप्तवान्।

📖पेट्टा-कडकम्पल्लि ग्रामयोः मध्ये स्थितं ९.४०९ एकरपरिमितं भूमिभागं एयर् इण्डिया इञ्जिनीयरिङ् सर्विसेस् लिमिटेड् इत्यस्मै पत्तनेन दातुं मन्त्रिसभायाः निर्णयः जातः।

📖प्रधानमन्त्री नरेन्द्रमोदी क्रोएशियादेशम् अगच्छत्। प्रथमवारमेव भारतीयः प्रधानमन्त्री यूरोपदेशे क्रोएशियाम् अगच्छत्।

📖इस्राएल्-इरान् युद्धस्य परिणामानि तीव्राणि भविष्यन्ति इत्युक्त्वा रूसदेशस्य राष्ट्रपति: व्लादिमीर् पुतिन् चेतावनीं दत्तवान्।

📖केन्द्रपर्यावरणमन्त्रालयेन पर्यावरणानुमतिः लब्धा। कोषिक्कोड्-वयनाड् तुरङ्गमार्गः निर्माणपथे प्रवेशं कृतवान्।

📖मिल्मा इत्यस्य रूपविन्यासम् अनुकरणं कृत्वा एका निजी डायरी एककोटिरूप्यकाणां दण्डेन दण्डिता न्यायालयेन।

📖मुम्बई-अहमदाबाद् बुलेट् रेल् राष्ट्रस्य गौरवाय आगच्छति।

📖भारत-इङ्ग्लण्ड् टेस्ट् श्रृंखलायाः कृते भारतीयदलं इङ्ग्लण्ड् देशे प्राप्तम्।

धन्यवादः
शुभदिनम्

Leave a Reply

Your email address will not be published. Required fields are marked *