अद्यतन वार्ताः – 12-06-2025

🎼🎼🎼🎼🎼🎼
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य द्वादश जून् २०२५ (पंचविशत्यधिक द्विसहस्रम्) गुरुवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🎼🎼🎼🎼🎼🎼

🎼प्रौढेषु अन्यरोगयुक्तेषु च कोविड्‌ रोगः गम्भीरः भवति इति कारणेन विशेषं सावधानता करणीयमिति आरोग्यमन्त्री वीणा जॉर्ज् उक्तवती।

🎼हाय्-स्कूल् विद्यालयेषु कर्मसमयः अर्धतृतीयघण्टया वृद्धः भविष्यति, एषः नियमः आगामिन्याः सप्ताहस्य आरम्भे प्रवर्तिष्यते।

🎼लक्षद्वीपस्य प्रादेशिकभाषाः पाठ्यक्रमात् निष्कास्य, शिक्षानिर्देशकः येन आदेशः प्रदत्तः, तस्य पालनं उच्चन्यायालयेन प्रतिबन्धितम्।

🎼शबरीमलायाः सन्निधाने तीर्थयात्रिकाणां प्रत्यावर्तनाय मरकूटं मार्गे सेतुर्निर्मास्यते।

🎼भारतम् सहितं चतुर्दश राष्ट्राणां नागरिकेभ्यः मल्टिपल्-वीसा पद्धतिः सऊदीअरबदेशेन पुनः स्थापिता। उम्रावीसापि प्रदायिता।

🎼सरकार-कार्मिकेभ्यः प्रदानाय घोषिता ‘अश्वर्ड् पेंशन्’ इत्यस्य कार्यान्वयनाय राज्यसर्वकारः सज्जतां कृतवती।

🎼एयर्-कण्डीशनर् यन्त्राणां नियन्त्रणाय केन्द्रसर्वकारः उपायान् स्वीकर्तुं सज्जः।

🎼भारतस्य जनसंख्या एतेन वर्षे १४६ कोटीन् अतिक्रमति इति संयुक्तराष्ट्रसंस्थायाः विवरणम्।

🎼चन्द्रेभ्यः ३०० किलोग्रामात् अधिकं शिलाः मृत्तिकाः च नासा संस्थायाः अपोलो कार्यक्रमेन पृथिव्यां नीताः सन्ति।

🎼कोंकण् मार्गेण यानानां वर्षाकाल-सारणी जून् १५ दिनाङ्के प्रवर्तिष्यते।

🎼केरले पुनः वर्षाकालः सक्रियः जातः। जून् १२ दिनाङ्कतः केरले वातः प्रबलः भविष्यति इति विवरणम्।

धन्यवादः
शुभदिनम्

Leave a Reply

Your email address will not be published. Required fields are marked *