अद्यतन वार्ताः -23-05-2025

🌷🌷🌷🌷🌷
**क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य त्रयोविंशतिः मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) शुक्रवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🌷🌷🌷🌷🌷

🌷राज्ये उन्नत माध्यमिक-वृत्तिपरमाध्यमिक परीक्षाफलस्य प्रकाशनं सम्पन्नम्।

🌷द्वितीय पिणरायिसरकारस्य चतुर्थवर्षपूर्तेः निमित्तेन कनककुन्न्यां आयोज्यमानस्य “मम केरलम्” इति प्रदर्शनीय विपणिमेलायाः उद्घाटनं मन्त्री वी.शिवनकुट्टिना कृतम्।

🌷केन्द्रस्य नीतिकारणात् आर्थिकस्वातन्त्र्यं विनष्टं सति अपि सर्वेषु क्षेत्रेषु सरकारेण लाभः प्राप्तः इति वित्तमन्त्री के.एन्. बालगोपालः उक्तवान्।

🌷तामरश्शेर्यां मुहम्मद्शहबास् इति छात्रस्य मरणप्रकरणे अपराधिनः छात्राः ये, तेषां एस्.एस्.एल्.सी. परीक्षाफलम् उच्चन्यायालयस्य निर्देशानुसारं प्रकाशितम् इति शिक्षामन्त्री वी. शिवनकुट्टिः अवदत्।

🌷 भारतदेशे महाभयङ्कराक्रमणस्य योजनां पाकचारसंस्थया रचिता आसीत्, तत् भारतीयगूढचारसङ्घेन विफलितम्।

🌷राजस्थानस्य आई पी एल् क्रीडासत्रं निराशाजनकं समाप्तं कृत्वा, तस्य कप्तानः सञ्जु साम्सन् क्रीडाशिबिरं परित्यक्तवान्।

🌷मल्लपुरं प्रदेशे राष्ट्रमार्गनिर्माणे सङ्घटिते ध्वंसघटनायाः सन्दर्भे, के.एन.आर्. कन्स्ट्रक्शन्स् इति कम्पनीं प्रति केन्द्रमार्ग मन्त्रालयेन प्रतिबन्धः आरोपितः।

🌷 भारतीयसेनायाम् प्लस्-टू तन्त्रज्ञानप्रवेशाय विज्ञापनं प्रकाशितम्। नवतिः रिक्तस्थानानि सन्ति। स्थायीअधिकारीपदाय नियुक्तिः भविष्यति। अविवाहितः पुरुषः आवेदनं कर्तुं शक्नोति।

🌷केरळ पब्लिक् सेवाकमिशनेन (PSC) विविधानां पदानां निमित्तम् आवेदनानि आमन्त्रितानि।

धन्यवादः
शुभदिनम्
🌷🌷🌷🌷🌷

Leave a Reply

Your email address will not be published. Required fields are marked *