Daily Archives: May 30, 2025
अद्यतन वार्ताः – 30-05-2025
🔮🔮🔮🔮🔮🔮
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य त्रिंशत् मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) शुक्रवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🔮🔮🔮🔮🔮🔮
🔮 वी. शिवनकुट्टिना उक्तं यत्—”विद्यालयेषु बालकानां सुरक्षां सुनिश्चितव्यम्। अस्य मासस्य त्रिंशत्तमदिनाङ्कपर्यन्तं विद्यालयशौच्यकार्यं पूर्णं करणीयम्। अस्मिन् अध्ययनवर्षे शिक्षणपद्धत्याम् अपि परिवर्तनं कृतमस्ति। अयं वर्षः दाबरहितः शैक्षिकवर्षः भविष्यति।”
🔮 राज्ये प्लसवन् प्रवेशार्थं प्रथमः अलाट्मेण्ट् जूनमासस्य द्वितीय दिने भविष्यति। सायं पञ्चवादने प्रथमः अलाट्मेण्ट् प्रकाश्यते।
🔮अष्टादशवर्षाभ्यन्तरे द्वितीयपादे लाभं प्रदाय बी.एस्.एन्.एल् संस्थया उत्तमं वित्तीयपरिणामं प्राप्तम्।
🔮”केरळराज्यस्य सागरसीमायां एम्.एल्.सी एल्स्–३ इत्यस्य मालवाहिन्याः पलायनकारणम् यन्त्रदोषः इति प्रारम्भिकनिगमनम् अस्ति, इति नौवहनमहानिदेशालयस्य वरिष्ठाः अधिकाऱाः अवदन्।”
🔮”भारतं सहितानि अनेके राष्ट्राणि येन करारोपणेन पीडितानि, तस्य डोनाल्ड् ट्रम्पस्य निर्णयस्य विरुद्धं अमेरिकायाः व्यापारन्यायालयेन प्रतिक्रिया प्रदत्ता।”
🔮”राज्यस्य षडशीतिः मुनिसिपालिटीनां षट् निगमेषु च वार्ड्-विभाजनस्य अन्तिमः विज्ञापनः प्रकाशितः।”
🔮”परीक्षायाम् उत्तमं यशः प्राप्तवन्तः छात्राः ये विमानयात्रायाः आकाङ्क्षां कृतवन्तः, तेषां स्वप्नं पूर्णीकृतवती प्रमुखाध्यापिका। केरलस्य कण्णूर्-जिलायाः पानूर्-प्रदेशे तिरुवाल्-यु.पी. विद्यालयस्य प्रमुखाध्यापिका के.वी. रम्ला एषा।”
🔮बङ्गलादेशात् अनधिकृतः प्रवासजनः प्रत्याहर्तुं प्रयत्नः क्रियते, किन्तु बङ्गलादेशेन सहकार्यं न कृतम्।
🔮खत्तरे उष्णतायाः तीव्रत्वात्, उद्घाटितेषु स्थलेषु कर्म कुर्वतां जनानां कृते मर्यादा घोषिता खत्तरराज्यस्य श्रममन्त्रालयेन।
धन्यवादः
शुभदिनम्