Monthly Archives: June 2025

अद्यतन वार्ताः – 30-06-2025

🪔🪔🪔🪔🪔🪔
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य त्रिंशत् जून् २०२५ (पंचविशत्यधिक द्विसहस्रम्) सोमवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🪔🪔🪔🪔🪔🪔

🪔एषः गर्वस्य क्षणः इति श‍ुभांशुः उक्तवान्। स्वीकृतः अन्यैः वैज्ञानिकैः सह अन्तरिक्ष-कक्षायाम् सः धन्यवादं च प्रकटितवान्।

🪔 विश्वस्य शीघ्रतमं विकसमानानां विमानपत्तनानां सूचीमध्ये भारतस्य अपि स्थानम्।

🪔यानस्य निर्गमनात् अष्टघण्टापूर्वं आरक्षण-सूचिः निर्मातुं रेल्वे विभागेन निर्णयः कृतः

🪔द्वौ सप्ताहयोः कालपर्यन्तं ब्रिटन्-देशीयम् F-35B युद्ध-विमानं तिरुवनन्तपुर-विमानपत्तने स्थितम् अस्ति।

🪔कालावधिः समाप्ताः सर्वे दर्शक-वीसाधारकाः दण्डं शुल्कं च निर्वह्य स्वदेशं प्रति गन्तुं सउदी-अरबदेशेन अवसरः प्रदत्तः।

🪔 भारतस्य गुप्तचर-संस्थायाः ‘रॉ’ इत्यस्य नूतनः प्रमुखः वरिष्ठः IPS अधिकारी पराग् जैनः नियुक्तः।

🪔 यात्रिकाणां सुरक्षां वृद्धयर्थं आगामी वर्षात् निर्मीयमानानां सर्वेषां द्विचक्रवाहनानां कृते anti-lock braking प्रणाली अनिवार्या भविष्यति इति केन्द्र-सरकारस्य निर्णयः।

🪔सउदी-अरबदेशेन सम्पूर्णं व्योम-सीमा द्वारं उद्घाटितम्।

🪔 बह्रैन्-देशस्य मार्गेषु चालकविहीन-टाक्सी-वाहनानां आवश्यकता इति Capital Trustees Board इत्यस्य समर्थनम्।

🪔यदि रेशन्-दुकानाः मत्तस्य वितरणं न कुर्वन्ति चेत्, तेषां विरुद्धं कारणं स्पष्टीकर्तुं सूचना पत्रं प्रदास्यते।

धन्यवादः
शुभदिनम्

STD-10 – CHAPTER -3

STD-10-CHAPTER 2

अद्यतन वार्ताः – 24-06-2025

🪼🪼🪼🪼🪼🪼
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य चतुर्विंशतिः जून् २०२५ (पंचविशत्यधिक द्विसहस्रम्) मंगलवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🪼🪼🪼🪼🪼🪼

▪️निलम्बूर् देशे सम्पन्ने विधानसभायाः उपनिर्वाचने यूडीएफ्-पक्षस्य प्रत्याशी आर्याटन् शौक्कत्तः भास्वरं विजयम् अलभत।

▪️ओ.बी.सी. वर्गे अन्तर्गतं पृथक् निवसन्तीनां मातॄणां पुत्रेभ्यः अन्यपश्चात्-वर्गस्य प्रमाणपत्रं दातव्यम् इति प्रार्थनां दृष्ट्वा, सर्वोच्चन्यायालयेन सर्वेषां राज्येषु केन्द्रशासितप्रदेशेषु च उत्तरं दातुं निर्दिष्टम्।

▪️  आरोग्यदायिनः हृदयस्य रक्षणे व्यायामस्य महत्त्वं महान् अस्ति।

▪️पहलगाम्-आक्रमणानन्तरं काश्मीरदेशे पर्यटनप्रवाहः पुनः आरब्धः।

▪️ इराणदेशात् उद्धृतान् भारतीयान् वहन्ति द्वे विमानौ रविवासरे दिल्ल्यां प्राप्ते।

▪️ इन्धनाभावेन गुवाहत्याः चेननईं गच्छत् इन्डिगो-विमानं बङ्गलूरुनगर्यां आपत्कालीनरूपेण अधि उपवेशितम्।

▪️राष्ट्रीयमार्ग-विकासार्थं अश्टमुदिकायले भूमेः खननं कक्कसम्पदं गभीरतया हन्यते।

▪️विद्यार्थिभ्यः बङ्गलूरुविश्वविद्यालयेन आरोग्यबीमा जीवनबीमा च अनिवार्यं कृतम्।

▪️ इराण्-इस्रायेल्-संघर्षे यू.एस् अपि सम्मिलितः सन्, विश्वं महत्यां चिन्तायाम् अस्ति।

▪️आङ्ग्लदेशस्य विरुद्धे प्रथमक्रिकेट्-परीक्षायाः चतुर्थदिने भारतस्य प्रारम्भः भग्नतया जातः।

धन्यवादः
शुभदिनम्

समौ जयपराजयौ (भागः ३९८) 28-06-2025

EPISODE – 398

नूतना समस्या –

“समौ जयपराजयौ”

പ്രഥമസ്ഥാനം

“ജയ: പരാജയശ്ചേതി
ചിന്തൈഷാ ലഘുചേതസാം
ഉന്നതചേതസാം കിന്തു
സമൗ ജയപരാജയൗ”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

अद्यतन वार्ताः – 21-06-2025

🔸🔸🔸🔸🔸
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य एकविंशतिः जून् २०२५ (पंचविशत्यधिक द्विसहस्रम्) शनिवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🔸🔸🔸🔸🔸

🔸तमिळ्नाडुराज्ये राज्यस्तरीय रैंकिंङ्ग् प्रणाली स्थाप्यते।

🔸चलचित्रक्षेत्रे मादकद्रव्यविरोधाय नवीनः निर्देशः प्रस्तुयते, तस्य निर्णयः मातृसंघे भविष्यति।

🔸 ईरान्-ईस्रायेल्-युद्धात् परं निरुद्धं आकाशमार्गं ईरान् उद्घातुम् अङ्गीकृतम्।

🔸 निलम्बूर्-उपनिर्वाचने ७५.२७% मतदानं जातम्। वॊटगणना जून् २३ दिने भविष्यति।

🔸गोवाराज्ये ओला-ऊबर् इत्यादीनां ऑनलाइन्-ट्याक्सीसेवानां निषेधः आरोपितः।

🔸ईस्रायेल्-ईरान्-संघर्षस्य अष्टमे दिने ईरान् नूतनं आयुधं प्रयुक्तम्।

🔸सौदीदेशस्य नानाभागेषु अतिशीता केचनप्रान्तेषु शक्तः धूलिः काञ्चन वातः च भविष्यति इति देशीयवातावरणवेत्ता सूचयन्ति।

🔸वातावरणसंकटस्य परिणामतः इंग्लण्ड् अपूर्वेण उष्णतया प्रभावितम्।

🔸भारतस्य इंग्लण्डविरुद्धे प्रथमे परीक्षणक्रीडायां फलके आरम्भः। इंग्लण्ड् टॉस्जयं लब्ध्वा गॊलन्दाजक्रीडनं चिन्तयत्।

धन्यवादः
शुभदिनम्

अद्यतन वार्ताः – 19-06-2025

📘📘📘📘📘📘
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य नवदश जून् २०२५ (पंचविशत्यधिक द्विसहस्रम्) गुरुवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
📘📘📘📘📘📘

📖अद्य जून् १९ दिनाङ्कः पठनदिनम् अस्ति।केरळग्रन्थशालासङ्घस्य उपजञाता च प्रचारकश्च पी. एन्. पणिक्करः अस्य दिवसे एव निधनं प्राप्तवान्।

📖पेट्टा-कडकम्पल्लि ग्रामयोः मध्ये स्थितं ९.४०९ एकरपरिमितं भूमिभागं एयर् इण्डिया इञ्जिनीयरिङ् सर्विसेस् लिमिटेड् इत्यस्मै पत्तनेन दातुं मन्त्रिसभायाः निर्णयः जातः।

📖प्रधानमन्त्री नरेन्द्रमोदी क्रोएशियादेशम् अगच्छत्। प्रथमवारमेव भारतीयः प्रधानमन्त्री यूरोपदेशे क्रोएशियाम् अगच्छत्।

📖इस्राएल्-इरान् युद्धस्य परिणामानि तीव्राणि भविष्यन्ति इत्युक्त्वा रूसदेशस्य राष्ट्रपति: व्लादिमीर् पुतिन् चेतावनीं दत्तवान्।

📖केन्द्रपर्यावरणमन्त्रालयेन पर्यावरणानुमतिः लब्धा। कोषिक्कोड्-वयनाड् तुरङ्गमार्गः निर्माणपथे प्रवेशं कृतवान्।

📖मिल्मा इत्यस्य रूपविन्यासम् अनुकरणं कृत्वा एका निजी डायरी एककोटिरूप्यकाणां दण्डेन दण्डिता न्यायालयेन।

📖मुम्बई-अहमदाबाद् बुलेट् रेल् राष्ट्रस्य गौरवाय आगच्छति।

📖भारत-इङ्ग्लण्ड् टेस्ट् श्रृंखलायाः कृते भारतीयदलं इङ्ग्लण्ड् देशे प्राप्तम्।

धन्यवादः
शुभदिनम्

STD 9 (2024-25)

STD – 8 (2025-26)

std-10 (2025-26)