Daily Archives: May 15, 2025
अद्यतन वार्ताः – 14-05-2025
🪼🪼🪼🪼🪼
**क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य पञ्चदश मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्)** **गुरुवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।**
🪼🪼🪼🪼🪼
🪼एतस्मिन् वर्षे एस्.एस्.एल्.सी. परीक्षायाम् प्रतिशतं न्यूनं सफलतां दृष्ट्वा, शिक्षामन्त्रिणा वि. शिवनकुट्टिना अनुसन्धानं करणीयमिति निर्णयः कृतः।
🪼प्रथमकक्ष्यायां बालानां प्रवेशार्थं परीक्षां कुर्वन्ति ये विद्यालयाः, तेषां अङ्गीकारः, शिक्षणमन्त्रिणा वि. शिवनकुट्टिना रद्दं करणीयमिति उक्तम्।
🪼सर्वोच्चन्यायालयस्य नवः मुख्यन्यायाधीशः बी. आर्. गवाय् पदवृद्धिं कृतवान्।
🪼केरले शिक्षायाः निमित्तं आगतछात्राणां संख्याः वर्धन्ते।
🪼देशे वर्धमानानि वाहनदुर्घटनानि, यातायात सम्बन्धीनि नियमभङ्गनानि च न्यूनीकर्तुं केन्द्र-यातायात – मन्त्रालयेन नवीनं योजनां आरब्धम्।
🪼सरकारीसेवायां नियुक्ताः पी.एस्.सी. अध्यक्षः सदस्याश्च सेवानिवृत्तिसम्बन्धानि लाभानि प्राप्नुयुः इति विषये, तेषां सेवाकालः अपि गणनीयः इति सामान्यप्रशासनविभागेन निर्दिष्टम्।
🪼कोच्चीन् शिप्-यार्डे पुनःस्थापनं समाप्य, भारतस्य विमानवाहिनी नौका आई.एन.एस्. विक्रमादित्या।
🪼”ऑपरेशन् सिन्दूर” अनन्तरं ब्रह्मोस् क्रूज्-मिसाइल् विषये अधिकानि राष्ट्राणि भारतं सम्पृच्छन्ति इत्यस्ति वार्ता।
धन्यवादः
शुभदिनम्
🪼🪼🪼🪼🪼