Monthly Archives: April 2025

सर्वशक्तं हि भारतम् (भागः 389) 03-05-2025

EPISODE – 389

नूतना समस्या –

“सर्वशक्तं हि भारतम्”

प्रथमस्थानम्

“ശ്രുതിസ്മൃതിപുരാണൈശ്ച
ശാസ്ത്രൈശ്ച ബഹുഭിസ്തഥാ
സുസമ്പന്നമിദം രാഷ്ട്രം
സർവശക്തം ഹി ഭാരതം”

Radhakrishnan

“अभिनन्दनानि”

 

 

 

अद्यतन वार्ताः -30-04-2025

🌲🌲🌲🌲🌲🌲🌲
**क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य त्रिंशत् एप्रिल् २०२५ (पंचविशत्यधिक द्विसहस्रम्) बुधवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।**

🌲🌲🌲🌲🌲🌲🌲

🌲  विलिञ्ञं नाम अन्तर्राष्ट्रीयपत्तनस्य उद्घाटनसमारम्भाय प्रधानमन्त्री नरेन्द्रमोदी आगमिष्यतीति सुनिश्चितम्।

🌲मलिनजलद्वारा भोजनद्रव्यैश्च विसूचिकायाः प्रसरणस्य सम्भावनया सावधानता आवश्यकीति आरोग्यमन्त्रिणी वीणा जॉर्ज इत्यनेन सूचितम्।

🌲केरल-कर्णाटकराज्ययोः सीमायाम् बन्धिपुरं नाम स्थले रात्रौ यात्रानिषेधसंबन्धे कर्णाटका सभापतिना यु.डी. खादर इत्यनेन स्थितिः स्पष्टीकृता।

🌲पहलगाम् प्रदेशे आतंकवादिनां आक्रमणस्य पृष्ठभूमौ, जम्मूकाश्मीरप्रदेशे ८७ पर्यटनकेन्द्रेषु ४८ केन्द्राः तात्कालिकतया बन्दानि कृतानि।

🌲कण्णूर-अन्तरराष्ट्रीय विमानपत्तनात् दमाम् गन्तव्ये विमानयात्रायाः मूल्यं न्यूनीकृतम् इति एअर् इण्डिया एक्सप्रेस् इत्यनेन विज्ञापितम्।

🌲दीर्घयात्रायै केएसआरटीसी-यानानां वातानुकूलनव्यवस्था नास्तीत्यस्य समस्यायाः समाधानाय केएसआरटीसी संस्था प्रस्तुतिः कृतम्

🌲भारतदेशेन पाकिस्तानस्य विमानानां नौकानां च अनुमतिः निषेधनीयत्वे विचारः क्रियते।

🌲कोटिसंख्याः डॉलर्-मूल्ययुक्तं अमेरिका युद्धविमानं रक्तसागरे (Red sea) पतितम्।

🌲🌲🌲🌲🌲🌲🌲
धन्यवादः
शुभदिनम्

अद्यतनवार्ताः 29-04-2025

🪔🪔🪔🪔🪔
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य नवविंशतिः एप्रिल् २०२५ (पंचविशत्यधिक द्विसहस्रम्) मङ्गलवासरः । वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
वार्ताम् वाचयति-ललितांबिका ए एन, पालक्काड्।
🪔🪔🪔🪔🪔🪔
🪔उचिते मूल्ये कृषकान् आकर्षयन् अनानसफलस्य मूल्यं ग्रीष्मवर्षया सह अर्धेन अपचक्रत।

🪔 दीर्घविरामानन्तरं आगामिमासे रेशन् आपणेभ्यः मृत्तिकातैलस्य
प्राप्तिः भविष्यतीति सूचना अस्ति।

🪔 नवमार्पापां चयितुं कत्तोलिका कर्दिनालानां सभा मेय् ७ दिने आरभ्यते इति वतिकानस्य सूचना।

🪔 करं विना सेवां कुर्वत्सु अन्यराज्यपर्यटनयानेषु मोटर्-यान-विभागेन दण्डः आरोपितः।

🪔 विद्युत् वितरणे व्यवधानं युरोपदेशेषु जातम्। स्पेन्, फ्रांस्, पोर्तुगाल् इत्यादिषु देशेषु विद्युत् वितरणं अवरुद्धम्।

🪔२०२५ आर्थिकवर्षे भारतरिजर्व्बैंक् ५७.५ टनं सुवर्णं अधिगच्छत्।

🪔 पहलगाम् आतंकाक्रमणस्य पार्श्वभूमौ कश्मीरप्रदेशे महत्वपूर्णकेन्द्राणां सुरक्षा वर्धिता।

🪔 उच्चमाध्यमिके, अपि च नव्य-व्यवसायिक-उच्चमाध्यमिके शिक्षकेभ्यः नियुक्त्यर्थं राज्यपात्रतापरीक्षा एप्रिल् २८ दिनाङ्कात् आरभ्य आवेदनं कर्तुं शक्यते।

🪔 आई पी एल् स्पर्धायाम् द्वितीयखेलने डेल्हीकेपिटल्स् दलं षड्विकेट्स् अन्तर्येन रॉयल् चैलेन्जर्स् बेंगळूरु नामकदलेन पराजितम्।
धन्यवादः
शुभदिनम्

कस्तूरि रङ्गन् वर्यः दिवमगात्।

बङ्गलूरु-भारतीय शून्याकाशपर्यवेक्षणसङ्घस्य अध्यक्षचरः कस्तूरि रंगन् वर्यः दिवमगात्। स ८४ वयस्कः आसीत्।

१९९४- २००३ कालघट्टे भारतीयशून्याकाशपर्यवेक्षण-सङ्घस्य(ISRO) अध्यक्ष‌ः आसीत्। राज्यसभासदस्यः, आसूत्रणायोगे अङ्गम् इत्यादिमण्डलेपि स प्रसिद्धिमवाप। पद्मभूषण् पुरस्कारेण स समादृतः आसीत्।”

भारत-पाकिस्तान् सीमाप्रदेशः पिहितः, नयतन्त्रकार्यवाहकाः बहिर्नीताः, सिन्धुनदीजलसमयः संशीतीकृतश्च।

नवदिल्ली- जम्मू-काश्मीरदेशे पहल्गां स्थले संजाते भीकराक्रमणे पाकिस्तानं विरुध्य नयतन्त्रतले भारतेन कर्शनं कार्यान्वयं स्वीकृतम्। सिन्धुनदीजलसमयः संशीतीकृतः, पाकिस्तानपौराणां कृते SVES VISA इतः परं न दास्यति। भारतस्थाः पाक् नयतन्त्र कार्यालयस्थाः डिफन्स् अट्टाषे इति नयतान्त्रिकाः बहिर्नीताः। ते एकसप्ताहाभ्यन्तरे राष्ट्रादस्मात् गन्तव्याः इति आदिष्टम्। वागा अट्टारी इति सीमाप्रदेशौ पिहितौ। इत्यादयः भारतस्य निर्णयाः।

प्रधानमन्त्रिणः नरेन्द्रमोदीवर्यस्य आध्यक्ष्ये समायोजिते मन्त्रिमण्डलाधिवेशने अयं निर्णयः अभूत्।

संस्कृतोत्सवः सुसम्पन्नः।

तिरुवनन्तपुरम् – सर्वाकारीयसंस्कृतकलालयस्य पठितपूर्वाणां  छात्राणां अध्यापकानां च मेलनस्य भागत्वेन विद्यालयीयसंस्कृतछात्राणां कृते आयोजिता कलासाहित्यस्पर्धा  प्रशस्तकविना  गिरीष् पुलियूर् वर्येण समुद्घाटिता। पूर्वतनछात्रसमितेः अध्यक्षः डा राजन् महाभागः, कार्यदर्शी अड्व.एस्.अरुण्, संकृतकौण्सिल् राज्यस्तरीयाध्यक्षः सुनिल् वेम्पायम्, डा. षाजी मात्यू वटक्कन्, श्री एन्. सदानन्दन् च भाषणं कृतवन्तः।

यु.पि., हैस्कू्ल्विभागेषु शताधिकाः छात्राः स्पर्धायां भागमभजन्। कवितारचना, कथारचना, उपन्यासरचना, अक्षरश्लोकस्पर्धा, पद्योच्चारणं, गानालपनं इत्यादिषु स्पर्धाः आयोजिताः। विजयिनां कृते पुरस्काराः २७ तमे प्रत्यागमनसमारोहे वितरिष्यन्तीति समायोजकाः विज्ञापयन्ति।

click here for the result

कमनीयम् महीतलम् (भागः ३८८) 26-04-2025

EPISODE – 388

नूतना समस्या –

“कमनीयम् महीतलम्”

प्रथमस्थानम्

“सुगन्धै: पुष्पजालैश्च
पादपैस्तु फलैर्भरैः ।
कूजनैः पक्षिवर्गाणां
कमनीयं महीतलम्” ॥

Narayanan Namboothiri

“अभिनन्दनानि”

 

दुःखभारं प्रमार्जय (भागः ३८७) 19-04-2025

EPISODE -387

नूतना समस्या –

“दुःखभारं प्रमार्जय”

प्रथमस्थानम्

सर्वकार ! महाशक्त
करपुष्टशरीरक !
आशाजनसहस्रस्य
दुःखभारं प्रमार्जय ॥

Vijayan V Pattambi

“अभिनन्दनानि”

 

“रोदितीयं वसुन्धरा” (भागः ३८६) 12-04-2025

EPISODE – 386

नूतना समस्या –

“रोदितीयं वसुन्धरा”

प्रथमस्थानम्

“आतपेन हि दुःखार्तो

 ह्यत्राशाजनसञ्चयः।
दृष्ट्वा दृष्ट्वा तु तद्दुःखं
रोदितीयं वसुन्धरा” ॥

Narayanan Namboothiri

“अभिनन्दनानि”