Daily Archives: May 22, 2025
अद्यतन वार्ताः – 22-05-2025
🧊🧊🧊🧊🧊
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य द्वाविंशतिः मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) गुरुवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🧊🧊🧊🧊🧊
🧊वेतनवृद्धिं विनियुज्य सचिवालयसमीपे आन्दोलनं कुर्वन्त्याः आशावल्लभानां सह चर्चानास्ति इति मुख्यमन्त्री पिणरायी विजयेन उक्तम्।
🧊राज्यस्य ९४१ ग्रामपञ्चायत्सु वार्डविभाजनं समापितम्।
🧊 राष्ट्रीयमार्गेषु भग्नानि सूक्ष्मतः निरीक्षितानि भविष्यन्ति इति मुख्यमन्त्रिणा निगदितम्।
🧊केरलसर्वकलाशालायां विविधाः अध्ययनविभागेषु चतुर्वर्षीयस्नातकप्रवेशपरीक्षा जूनमासस्य अष्टमे दिने भविष्यति।
🧊२०२५ तमे वर्षस्य NEET-MDS परीक्षाफलम् उद्घोषितम्।
🧊केरलराज्यस्य स्वकीयस्य इन्टरनेट्-सम्पर्कस्य (के-फोन) एकलक्षाधिकं उपभोक्तारः सन्ति।
🧊विधिनियमानुसारं पुनःपरीक्षणं यावत् न सम्पूर्णं भवति तावत् वक़्फ्-भूमितः कोऽपि अपसारितः न भविष्यति इति केन्द्रसरकारः सर्वोच्चन्यायालये निवेदितम्।
🧊 विद्यालयानां समीपे मादकद्रव्यविक्रयिणः व्यापारस्थानानां अनुज्ञापत्रं निरस्तुं मद्यनियन्त्रणविभागः प्रक्रिया आरब्धवान्।
🧊यू.एस्. राष्ट्रपतिना डोनाल्ड् ट्रम्पेन भारतदेशे अप्पिल्-फोनानां निर्माणं न करणीयम् इत्युक्ते अपि, राष्ट्रे अप्पिल्-निवेशाः वृद्धिम् आगताः।
🧊ब्रॉड्बैण्ड्-लैण्ड्लाइन् सम्पर्के विघ्ने कारणीकृते एव बी.एस्.एन्.एल्. संस्थया राजस्वसंग्रहणप्रक्रिया आरब्धा।
🧊 केरलराज्यस्य उच्चशिक्षाविभागस्य अधीनं कार्यरतस्य ASAP-Kerala इत्यस्मिन् जर्मन- ए ऐ कौर्साय ऑनलाइन-आवेदनपद्धतिः उद्घोषिता। आवेदनस्य अन्तिमतिथिः — मेय् मासस्य पञ्चविंशतिः दिने।
🧊रोहित् शर्म-विराट् कोहिली इत्ययोः निवृत्तिसम्बद्धनिर्णयं परित्यज्य पुनः क्रीडायां प्रवृत्तिं स्वीकर्तव्यमिति युक्तम् — इत्युक्तवान् भूतपूर्वभारतीयक्रीडकः युवराज्-सिंहस्य पिता योगराज्-सिंहः।
धन्यवादः
शुभदिनम्