Daily Archives: May 8, 2025
अद्यतन वार्ताः – 08-05-2025
🪭🪭🪭🪭🪭🪭
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य अष्ट मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) गुरुवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🪭🪭🪭🪭🪭🪭
🪭पाकिस्थानसीमायाः संघर्षदिनेषु कस्यापि परिस्थितेः सामना कर्तुं सामान्यजनान् सज्जान् कर्तुं यः मॉकड्रिल् कार्यक्रमः आयोजितः सः समप्तः अभवत्। अस्य कार्यक्रमस्य दायित्वं अग्निशमनसेनायै आसीत्।
🪭भारतानां बहिराकाशयानयात्रा मृत्युपर्यवसानिनी जातुं न युक्ता, अपि च उत्तराणि संकटानि निवारयितुं यन्त्राणां आवश्यकता अस्ति इति प्रधानमन्त्रिणा नरेन्द्रमोदीना उक्तम्।
🪭ऑपरेशन् सिन्दूरलक्ष्यं समाप्तमिति प्रतिरक्षामन्त्री राजनाथसिंहः अवदत्। ये अस्माकं प्रियजनानां हतवन्तः ते एव शिक्षां प्राप्ताः ।
🪭ऑपरेशन् सिन्दूरः पहलेगाम् आक्रमणस्य आत्मनिर्भरता तथा प्रत्युत्तरम् च केन्द्रसङ्घेन उक्तम्।
🪭राज्यस्य सर्वेषु जलाशयेषु सावधान्यनिर्देशः प्रकाशितः। सर्वेषु जलाशयेषु सुरक्षायै अधिकान् पुलिस्-कर्मचारीणः नियुक्ताः सन्ति।
🪭विमानयानानां पक्षिघातदुर्घटनाः न्यूनीकर्तुं तिरुवनन्तपुरं विमानपत्तने समीपवर्तिषु परिवारेषु मांसविक्रयं अकर्तव्यमिति कठोरः निर्देशः दातुं निर्णयः कृतः।
🪭विद्यालयान्नभोजनपाके तैलेन उपयोगं न्यूनं कर्तुं सार्वजनिकशिक्षानिर्देशकेन आदेशः प्रकाशितः।
🪭भारतीयरेल्यात्रिकाणां नियमाः परिष्कृताः। परिष्कृतनियमानुसारं वेटिंग्-सूची-टिकटधारिणः यात्रिकाः आरक्षितकोच् मध्ये यात्रा कर्तुं न शक्नुवन्ति।
🪭केरलविश्वविद्यालयस्य चतुर्वर्षीयस्नातकप्रवेशस्य आवेदनं ऑनलाइनरूपेण मेय् १० दिनाङ्कपर्यन्तं कर्तुं शक्यते।
🪭केरले पुनः मौसमे परिवर्तनम्। राज्यस्य कतिपये स्थलेषु वर्षा अनुवर्तिष्यते।
धन्यवादः
शुभदिनम्