Daily Archives: May 14, 2025

अद्यतन वार्ताः – 14-05-2025

🦋🦋🦋🦋🦋🦋
**क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य चतुर्दश मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) बुधवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🦋🦋🦋🦋🦋🦋

🦋 प्रधानमन्त्री नरेन्द्रमोदिना उग्रवादस्य प्रत्युत्तररूपेण आपादयद्भिः सैन्यबलैः सह अभिवादनं कृतम्। भारतस्य स्त्रीणां सिन्दूरं मार्जयितुं यत् प्रयासः जातः, तस्मै उत्तररूपेण “ऑपरेशन् सिन्दूर” इति सफलता वर्णिता।

🦋के. एन्. बालगोपालः वित्तमन्त्री सामाजिकसुरक्षापेन्शन् लाभिभ्यः गृहं प्रति समर्पणस्य प्रोत्साहनरूपेण ४०.५० कोटीरूप्यकाणि अङ्गीकृतवान् इति उक्तम्।

🦋राज्ये त्रिस्तरपञ्चायत् संस्थाभ्यः नगरपालिकाभ्यश्च २१३.४३ कोटीरूप्यकाणि अपि अतिरिक्तरूपेण वितरितानि इति वित्तमन्त्री घोषितवान्।

🦋राष्ट्रपतिः द्रौपद़ी मुर्मु शबरीमलदर्शनार्थं अस्मिन् एव सप्ताहे केरलं आगमिष्यति।

🦋”ऑल् इण्डिया टूरिस्ट् परमिट्” अन्तर्गतसेवायां वाहनानि सीमाकरं न दास्यन्ति इति निर्णयः केन्द्रमन्त्री सुरेशगोपी इत्यनेन उद्घोषितः।

🦋क्वाण्टस् एयर्वेस् इत्यनेन लोके सर्वाधिकदूरीया विमानसेवा आरभ्यते इति उद्घोषणा।

🦋देशस्य त्रयोदशराज्येषु पास्पोर्ट् कार्यालयानां ई-पास्पोर्ट् सम्पूर्णशक्त्या प्रदेय इति केन्द्रसर्वकारेण निर्देशः दत्तः।

🦋सरकारीकर्तव्ये अप्रयुक्तेषु दण्डप्रकरणेषु अधिकृतानां अभियोगाय सरकारस्य अनुमतिः आवश्यकानस्ति इति उच्चन्यायालयेन निर्णीतम्।

🦋अतिथिश्रमिकाणां पञ्जीकरणशुल्कं तथा कर्मसंस्थायाः अनुज्ञापत्रशुल्कं च १५ रूप्यकात् ३०० रूप्यकपर्यन्तं वर्धितम् इति श्रमविभागस्य निर्णयः।

🦋राज्यस्य वाहनपरीक्षणकेन्द्राणां क्रियायाः पुनः नियमितीकरणं मोटरयानविभागेन आरब्धम्।

🦋जम्मूकाश्मीरप्रदेशे शोपियान् इत्यस्मिन् स्थले भारतीयसेनया त्रयः आतंकवादिनः युध्दे मरणं प्रापिताः।

🦋पहलगाम् आक्रमणे मृतस्य कोलकातानिवासिनः बिथनाधिकारी इत्यस्य भार्यायै, या बङ्गलादेशे जाता, सोहेनी राय इत्यस्मै भारतीयनागरिकत्वं केन्द्रगृहमन्त्रालयेन दत्तम्।

🦋निरस्तः “इण्डियन् प्रीमियर् लीग्” क्रिकेटस्पर्धा १७ मे दिनाङ्के शनिवासरे पुनः आरभ्यते इति उद्घोषितम्।

धन्यवादः
शुभदिनम्
🦋🦋🦋🦋🦋🦋