Daily Archives: May 1, 2025

अद्यतन वार्ताः – 01-05-2025

*क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य एकं मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) गुरु वासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।

🌾🌾🌾🌾🌾🌾 🌾

काश्मीरे निर्दोषानां प्राणान् हरन् राष्ट्रस्य सुरक्षा संकटं च जनयन् येन आतंकवादिना कृतं कर्म, तस्मै सम्यक् प्रत्युत्तरं दातुं केन्द्रसर्वकारः सज्जः भवितव्यमिति मुख्यमन्त्री पिणरायि विजयः उक्तवान्।

🌾दक्षिणएशियायाः प्रथमं स्वयंचालितं समुद्रपत्तनं यः, तस्मात् विऴिञ्ञम् अन्तरराष्ट्रीयपत्तनं मेय् द्वितीये दिनाङ्के राष्ट्राय समर्प्यते।

🌾मेय् चतुर्थे दिने आयोज्यमानेषु वैद्यक-अनुबन्ध-पाठ्यक्रमेषु प्रवेशाय राष्ट्रियपरीक्षा नीट्-यूजी इत्यस्य आयोजनाय केरलराज्येन यथाविधि प्रबन्धाः कृताः।

🌾निर्दिष्टं तिरुनावाय-तवनूर् सेतुपथस्य वर्तमानरेखाङ्कनं प्रश्नीकृत्य मेट्रोमान् ई. श्रीधरस्य द्वितीयं निवेदन विषये चतुर्दशदिनाभ्यन्तरे निर्णयः करणीयः इति उच्चन्यायालयेन उक्तम्।

🌾पहलगाम् प्रदेशे येन आतङ्कवादिना आक्रमणं कृतं, तेन चैनायाः संप्रेषणप्रणाली उपयोगिता इति ज्ञायते।

🌾पहलगाम् आतङ्कप्रसङ्गानन्तरं भारत-पाकिस्तानयोः कूटनीतिकसंबन्धः दुरवस्थां प्राप्तः, संघर्षाः च वृद्धिं गताः। अस्मिन् सन्दर्भे संयुक्तराष्ट्रसंस्था मध्यस्थं कर्तुम् प्रयत्नं आरब्धम्।

🌾विऴिञ्ञम् पत्तनस्य उद्घाटनसमारोहे विपक्षनेता वी.डी. सतीशन भागं न स्वीकरिष्यतीति सूचितम्।

🌾“अन्यं युद्धं जगत् सहितुं न शक्नोति”, इत्युक्त्वा भारत-पाकिस्तानयोः संयमं धारयितुं आवश्यकमिति तुर्किराष्ट्रपतिः रजब् त्वय्यिब् उर्दुगान् आह।

🌾वाहनशिक्षणकेन्द्रेषु सामान्ययानानां प्रयोगं निरोद्धुं मोटरयानविभागेन उपायाः आरब्धाः।

🌾संयुक्तअरब इमीरात् देशे उष्णतायाः तीव्रता वर्धमाने, शालाकालस्य संक्षेपः शिक्षामन्त्रालयेन कृतः।

🌾देशे ICSE दशमकक्षायाः, ISC द्वादशकक्षायाः परीक्षा-फलम् उद्घोषितम्। धन्यवादः शुभदिनम्।

🌾🌾🌾🌾🌾