Daily Archives: May 13, 2025
स्नेहात्तु विन्दते जयम् (भागः ३९१) – 17-05-2025
EPISODE – 391
नूतना समस्या –
“स्नेहात्तु विन्दते जयम्”
प्रथमस्थानम्
“ന ഹി സ്നേഹസമോ ബന്ധു:
ന ഭൂതോ ന ഭവിഷ്യതി
സർവേഷാം സാധകം സ്നേഹ:
സ്നേഹാത്തു വിന്ദതേ ജയം”
Atheetha
“अभिनन्दनानि”
अद्यतन वार्ताः – 13-05-2025
💧💧💧💧💧💧💧
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य त्रयोदश मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) मंगलवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
💧💧💧💧💧💧
💧अण् ऐडेड् विद्यालयेषु अनधिकृत-प्लस्-वन्-प्रवेशने विषये शिक्षामन्त्री वि. शिवन्-कुट्टिः कठोरं उपायं उपयुञ्जीत इति।
ऐडेड् विद्यालयैः सह सम्बन्धितं प्लस्-वन्-प्रवेशं प्रति राज्यसर्वकारेण एव परिपत्रं प्रकाशितं कृतम्।
💧राज्यस्तरीयः विद्यालयप्रवेशोत्सवः आलप्पुषा-जनपदे स्थिते कलवूर्-सरकारी-उच्चतर-माध्यमिक-विद्यालये मुख्य मन्त्री पिणरायी विजयेन उद्घाट्यते।
💧के-पि-सि-सि अध्यक्षरूपेण सन्नी जोसेफ् पदं स्वीकृतवान्।
💧रेशन-सूच्याः प्राथमिक-विभागे अन्यायेन प्रविष्टान् व्यक्तीन् बहिष्कर्तुं, अनुवर्त्य त्रिमासपर्यन्तं रेशनं न प्राप्तवन्तः कार्ड्-धारकाः अपसारिताः।
💧नगरे यातायात-व्यवस्थायाः नवमुपक्रमः च पर्यटनविकासाय कोच्चि-मेट्रो नवमार्गेण आरम्भं करोति।
💧लियो-चतुर्दशः पापाः औपचारिकं पदाभिषेकं मेय् १८ दिनाङ्के वत्तिकान्-नगर्यां करिष्यति।
💧भारतेन सह युद्धविराम-सम्मतिः श्रद्धया पालनं भविष्यतीति पाकिस्तान-प्रधानमन्त्री शहबास् शरीफ् उक्तवान्।
💧भारत–पाकिस्तान-संघर्षात् अनन्तरं देशस्य विभिन्न-प्रदेशेभ्यः दिल्ल्यां प्राप्तानां मलयाळवासिनां कृते यात्रा-सुविधां भारतीय-रेलमार्गः प्रदास्यति।
💧विद्युत्-खर्चं न्यूनं कर्तुं ग्रामे स्थाप्यमानं सोलार्-यन्त्रं प्रति जनाः अधिकं भीताः यत् विदेशेभ्यः आयातं सोलार्-ग्लास् भयङ्करं स्यात्।
💧आइ-पि-एल् नाम्नः अष्टादशस्य सत्रस्य संघर्षाः अस्मिन् सप्ताहे पुनः आरभ्यन्ते इति वार्ता।
💧थाय्ल्याण्ड्-शासनं रबर्-तापनं तात्कालिकरूपेण स्थगयितुं उत्पादकान् प्रति निवेदयति।
💧केरले जून् २७ दिनाङ्के वर्षाकालः आगमिष्यतीति केन्द्रीय-मौसम-विभागस्य पूर्वानुमानम्।
धन्यवादः
शुभदिनम्
💧💧💧💧💧💧