Daily Archives: February 10, 2019

सैव लोकेषु विश्रुता – 17-02-2019

 

नूतना समस्या –

“सैव लोकेषु विश्रुता”

ഒന്നാംസ്ഥാനം

യാ വാണീ സർവ്വമർത്യാണാം
ക്ഷേമായൈവപ്രവർത്തതേ
ആർഷസംസ്ക്കാരസമ്പന്നാ
സൈവലോകേഷുവിശ്രുതാ

NARAYANAN N

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 17-02-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. सङ्गीतप्रधानो वेदः कः? (क) सामवेदः  (ख) ऋग्वेदः (ग) यजुर्वेदः
  2. वाल्मीकेः पूर्वनाम किम्  ? (क) बादरायणः (ख) कात्यायनः  (ग) रत्नाकरः
  3. श्रीशङ्करस्य जन्मस्थानं कस्मिन् ग्रामे भवति ? (क) पन्मना (ख) चेम्पषन्ति (ग) काालटी
  4. ” अस्मद्  ” शब्दस्य प्रथमा बहुवचनरूपं किम् ? (क) यूयम् (ख) वयम् (ग) ते
  5. ” गृहेषु ” अत्र का विभक्तिः ? (क) पञ्चमी (ख) षष्ठी (ग) सप्तमी
  6. ” पतञ्चलिः ” कस्य शास्त्रस्य उपज्ञाता भवति  ? (क) योगशास्त्रस्य (ख) न्यायशास्त्रस्य (ग) सांख्यशास्त्रस्य
  7. भगवद्गीतायां कति अध्यायाः सन्ति  ? (क) १६  (ख) १७  (ग) १८
  8. दृश्यते – दृश्येते  –  ——– । (क) दृश्यन्ते (ख) दृश्यध्वे  (ग) दृश्ये
  9. “कर्तुम्  ” इत्यस्य प्रत्ययः कः ? (क) क्त्वान्तं  (ख) तुमुन्नन्तं  (ग) ल्यबन्तं
  10. अद्य गुरुवासरः चेत्  परश्वः कः वासरः  ? (क) शुक्रवासरः (ख) शनिवासरः  (ग) रविवासरः

ഈയാഴ്ചയിലെ വിജയി

SIVARANJINI M V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • SIVARANJINI
  • PARVATHY
  • GANGA O M
  • K HARIHARAN
  • S MURALI
  • ANASWARA MOHAN
  • JISHA S V

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

नववाण्या‌ः दशमं वार्षिकदिनम्।

इरिङ्ङालक्कुटा – फिब्रुवरी १० दिनाङ्कः नववाण्याः दशमं जन्मदिनं भवति। २०१० फेब्रुवरी १० दिनाङ्के एव नववाणी इति जालपुटस्य औपचारिकम् उद्घाटनमभवत्। तृशूर् मण्डले इरिङ्ङालक्कुटा विद्याभ्यासमण्डलस्य संस्कृतं कौण्सिल् नेतृत्वे समायेजितो/यं जालपुटः अद्य शाखोपशाखाभिः विवर्धमानः वर्तते। अस्य प्रायोजकः सी.वी. जोस् वर्यः अन्तर्जाललोके संस्कृतस्यापि अद्वितीयं स्थानमस्तीति सर्वान् संस्कृतशिक्षकान् अस्मारयत्।

     नूतनया साङ्केतिकविद्यया पठनप्रवर्तनानि आयोजयितुं सहायकानि बहूनि कार्याणि अस्मिन् जालपुटे सन्ति।  वर्षद्वयात् पूर्वं अस्य मोबैल् आप् तथा मोबैल् व्यू अपि प्रवृत्तिपथमानीतं वर्तते। येन सङ्गणकानां साहाय्यं विनैव अतितान्त्रिकरीत्या पाठयितुम् अध्यापकाः प्रभवन्ति।

     श्रीशङ्कराचार्य-संस्कृतविश्वविद्यालयस्य तदानीन्तनः कुलपतिः तथा राज्यशैक्षिकानुसन्धानप्रशिक्षणपरिषदः अधुनातनः निदेशकः डो. जे. प्रसाद् वर्यः २०१० फेब्रुवरी १० दिनाङ्के इरिङ्ङालक्कुटायां नववाणी जालपुटस्य उद्घाटनं व्यदधात्। डो. के.जी. पौलोस् वर्यः अपि सन्निहितः आसीत्।

     दशमे अस्मिन् जन्मदिने अनुवाचकेभ्यः आशंसामर्पयामः।