Daily Archives: February 21, 2019

कालटी श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालये शास्त्रयान् कार्यक्रमः।

कालटी- विश्वविद्यालयस्य प्रवर्तनानि योगदानं च सामान्यजनेभ्यो सम्यगवगन्तुं केरलसर्वकारेण आयोजिता परियोजना भवति शास्त्रयान्।
विश्वविद्यालयानुदानायोगस्य ए ग्रेड् लब्धः विश्वविद्यालयः भवति संस्कृतविश्वविद्यालयः। कालटी मुख्यकेन्द्रादृते अष्टौ प्रादेशिककेन्द्राणि च सन्ति अस्य विश्वविद्यालयस्य। भाषा, मानविकविषयाः, अभिनयः, नृत्तं, चित्रकला, सामाजिकपठनं, कायिकपछनम् इत्येवं वैविध्यरूपाः पठनविभागाः अत्र सन्ति।
अस्य वर्षस्य शास्त्रयान् पद्धतिः दर्पणं २०१९ नाम्ना फिब्रुवरी २२, २३ दिनाङ्कयोः आयोजयिष्यति। सामान्यजनानां कृते आयेजिते अस्मिन् कार्यक्रमे ह्रस्वचलचित्राणां प्रदर्शनं भविता। अस्योद्घाटनं २२ दिनाङ्के कोच्ची शास्त्रसाङ्केतिकसर्वकलाशालायाः कुलपतिः प्रोफ. आर्. शशिधरन् निर्वक्ष्यति।