Daily Archives: February 24, 2019

स तु पण्डित उच्यते – 02-03-2019

 

नूतना समस्या –

“स तु पण्डित उच्यते”

ഒന്നാംസ്ഥാനം

ഇന്ദ്രിയാണാം സുഖം നൈവ
നൈവ സ്വാര്‍ഥം ധനം യശഃ
ഈഹതേ പരമൈശ്വര്യം
സ തു പണ്ഡിത ഉച്യതേ

Purushothaman Mumbai

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 02-03-2019

 

प्रश्नोत्तरम्।

 

Last Date: 02-03-2019

 

 

  1. नोबल् पुरस्कारेण समादृतः प्रथमः भारतीयः कः  (क) आशापूर्णादेवी (ख) रवीन्द्रनाथ टागोर् (ग) जी शङ्करक्कुरुप्प्
  2. केरलराज्यस्य सांस्कृतिकराजधानी का (क) तिरुवनन्तपुरम् (ख) कोषिक्कोट् (ग) तृश्शूर्
  3. परोपकाराय …………… नद्यः (क) वहन्ति (ख) दुहन्ति (ग) फलन्ति
  4. भूतानि कस्मात् भवन्ति (क) जलात् (ख) अन्नात् ग) (आकाशात्
  5. विश्वपरिस्थितिदिनं कस्मिन् दिने भवति (क)  जूण् ५ (ख) जूलाई ११ (ग) डिसम्बर् १
  6. क्रिस्तुभागवतस्य कर्ता कः (क) पि.सि. देवस्या (ख) मेरि जोण् प्लात्तोट्टम् (ग) अक्काम्मा चॆऱियान्
  7. विष्णुशर्मणा विरचितः प्रशस्तः ग्रन्थः कः (क) वेतालपञ्चविंशतिः (ख) कथासरित्सागरः (ग) पञ्चतन्त्रम्
  8. ‘पिकस्तु गायति’ इत्यत्र पिकस्य समानार्थकं पदं किम् (क) मयूरः (ख) शुकः (ग) कोकिलः
  9. केरलराज्ये  प्रथमः संस्कृतजालपुटः कः (क) सम्प्रति वार्ता (ख) नववाणी (ग) रसना
  10. प्रोफ. पि. सि देवस्या महाभागस्य जन्मस्थलं कुत्र वर्तते (क) तिरुवनन्तपुरम् (ख) तृश्शूर्  (ग) कोट्टयम्

ഈയാഴ്ചയിലെ വിജയി

GANGA O.M.

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • GANGA O M
  • S. MURALI
  • ANAGHA V V
  • K HARIHARAN
  • ADWAITH C S
  • JOHN KURIAKOSE
  • AJMAL K S
  • ADIDEV C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”