Daily Archives: February 17, 2019

मोषणं पापमेव तत् – 23-02-2019

 

नूतना समस्या –

“मोषणं पापमेव तत्”

ഒന്നാംസ്ഥാനം

യഃ പുരാ ചോരണം കൃത്വാ
ബാന്ധവാൻ പര്യപാലയത്
സോSവദത്താപസോ ഭൂത്വാ
മോഷണം പാപമേവ തത്

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 23-02-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. कति वेदाङ्गानि सन्ति ? (क) ६  (ख) ७  (ग) ८
  2. सांख्यदर्शनस्य उपज्ञाता कः ?  (क) पतञ्जलि महर्षिः (ख) कपिलमहर्षिः (ग) जैमिनिमहर्षिः 
  3. ” शीघ्रम् ” इत्यर्थकं पदं किम् ?  (क) सम्प्रति  (ख) झटिति (ग) अधुना 
  4. ” विदुरवचनम्  ” केन सम्बद्धं भवति ? (क) रामायणेन  (ख) महाभारतेन  (ग) शाकुन्तलेन
  5. अमरकोशस्य कर्ता कः ?  (क) वाल्मीकिः  (ख) व्यासः  (ग) अमरसिंहः
  6. महाभारतं कस्मिन् विभागे अन्तर्भवति ?  (क) इतिहासेषु (ख) पुराणेषु (ग) महाकाव्येषु
  7. दैवदशकस्य कर्ता कः ? (क) श्रीशङ्करः (ख) श्रीनारायणगुरुः (ग) चट्टम्पिस्वामी
  8. केरलस्य संस्कृतविश्वविद्यालयः कुत्र वर्तते ? (क) तृश्शूरे  (ख) कण्णूरे  (ग) कालट्याम्
  9. भारतस्य देशीयपक्षी कः ? (क) मयूरः  (ख) हंसः  (ग) शुकः
  10. परोपकाराय  ———- दुहन्ति । (क) वृक्षाः (ख) नद्यः  (ग) गावः

ഈയാഴ്ചയിലെ വിജയി

SNEHA K.

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • SNEHA K.
  • Parvathy
  • Murali S
  • Ganga O M
  • Hariharan K
  • Anaswara Mohan
  • Dawn Jose
  • Adidev C S
  • Jancy Davis

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”