सैव लोकेषु विश्रुता – 17-02-2019

 

नूतना समस्या –

“सैव लोकेषु विश्रुता”

ഒന്നാംസ്ഥാനം

യാ വാണീ സർവ്വമർത്യാണാം
ക്ഷേമായൈവപ്രവർത്തതേ
ആർഷസംസ്ക്കാരസമ്പന്നാ
സൈവലോകേഷുവിശ്രുതാ

NARAYANAN N

“അഭിനന്ദനങ്ങള്‍”

14 Responses to सैव लोकेषु विश्रुता – 17-02-2019

  1. HARIHARAN K says:

    1. या नारी कालिदासेन रचितकाव्यफलेन वा ।
    शकुन्तनामिका हृद्या सैव लोकेषु विश्रुता॥
    2. नायिकासु सदा हृद्या मरुत्वानफलोऽनया
    दुष्यन्तभागिनी या सा सैव लोकेषु विश्रुता॥
    3. यस्या: चरितलेखेन कालिदासोऽपि काव्यवित्।
    सैषा शकुन्तला नान्या सैव लोकेषु विश्रुता॥
    4.तरुप्रेमवती सा हि दुष्यन्तप्रेमहेतुना।
    तरुप्रेमविनिर्मुक्ता सैव लोकेषु विश्रुता॥
    5. अनिर्वर्ण्य वियोगा सा विप्रलम्भाऽप्रियस्थले।
    दुष्यन्तकृतसम्भोगात् सैव लोकेषु विश्रुता॥
    6. अपारे कवनकार्यार्थौ य: कवि: यां स्मरिष्यति।
    शकुन्तला सदा नान्या सैव लोकेषु विश्रुता॥
    7. प्रेम्ना पितरमुज्झित्य तथा पतिमृगद्रुमान्।
    ज्योतिरूपेण याऽयात् खे सैव लोकेषु विश्रुता॥
    8. इन्द्रादीन् मित्ररूपेण याऽवहत् पतिना सदा।
    सा रम्या कविहृद्धन्ता सैव लोकेषु विश्रुता॥
    9. या नार्यमृततुल्ये द्वे फले वहति सर्वदा।
    अफलाभ्य: फलद्वाभ्यां सैव लोकेषु विश्रुता॥

  2. Ganga O M says:

    മൂന്നാംസ്ഥാനം

    विद्या एव मनुष्याणां
    धनं धान्यं तथा सुखम् ।
    अतैव हि हिता काम्या
    सैव लोकेषु विश्रुता॥

  3. S Murali says:

    यद्यत् चिन्तयते चित्ते सर्वं दास्स्यति सर्वदा
    अतैव कल्पवल्लीति सैव लोकेषु विश्रुता

  4. Narayanan .N says:

    ഒന്നാംസ്ഥാനം

    യാ വാണീ സർവ്വമർത്യാണാം
    ക്ഷേമായൈവപ്രവർത്തതേ
    ആർഷസംസ്ക്കാരസമ്പന്നാ
    സൈവലോകേഷുവിശ്രുതാ

  5. BHASKARAN N K says:

    2 . തത്ത്വമസ്യാദിതത്ത്വാനാം
    ബോധവത്ക്കരണം ദൃഢം
    യയാ വാണ്യാ കൃതം സമ്യക്
    സൈവ ലോകേഷു വിശ്രുതാ.
    3. വിനയാദിഗുണോപേതാ
    പണ്ഡിതൈർഭൃശമാദൃതാ
    ഗൈർവാണീത്യഭിവന്ദ്യാ ച
    സൈവ ലോകേഷു വിശ്രുതാ.

  6. BHASKARAN N K says:

    2 . തത്ത്വമസ്യാദിതത്ത്വാനാം
    ബോധവത്ക്കരണം ദൃഢം
    യയാ വാണ്യാ കൃതം സമ്യക്
    സൈവ ലോകേഷു വിശ്രുതാ.

  7. BHASKARAN N K says:

    രണ്ടാംസ്ഥാനം

    യാ ഭാഷാ സർവമർത്യാണാം
    സംസ്കാരായ പ്രവർതതേ
    ജ്ഞാനിഭിർബഹുപുഷ്ടാ ച
    സൈവ ലോകേഷു വിശ്രുതാ.

  8. विनीता कोट्टक्कल् says:

    सर्वलोकैस्समाराध्या
    वनिता जन्मकारिणी।
    जगन्मातेति प्रख्याता
    सैव लोकेषु विश्रुता।।

  9. ज्योत्स्ना के एस् says:

    सर्वंसहा समाराध्या
    जननी हितकारिणी।
    लोकांञ्च वर्धयन्ती या
    सैव लोकेषु विश्रुता।।

  10. तुलसी ए आर् says:

    वेदार्थतत्वसंयुक्ता
    उपनिषदिति श्रुता।
    ज्ञानिभिः बहुधा गीता
    सैव लोकेषु विश्रुता।।

  11. रामचन्द्रः। says:

    दशवर्षवया रम्या
    सङ्गमग्रामकन्यका।
    संस्कृतसेविका या तु
    सैव लोकेषु विश्रुता।।

  12. विजयः says:

    नववाणी नवा रम्या
    सदा या विनयान्विता।
    हितकर्मणि व्यामग्ना
    सैव लोकेषु विश्रुता।।

  13. Vijayan V Pattambi says:

    कविता छन्दसा बद्धा
    नानालङ्कारशोभिता।
    सदा या ललिता हृद्या
    सैव लोकेषु विश्रुता।।

Leave a Reply

Your email address will not be published. Required fields are marked *