PRASNOTHARAM – 17-02-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. सङ्गीतप्रधानो वेदः कः? (क) सामवेदः  (ख) ऋग्वेदः (ग) यजुर्वेदः
  2. वाल्मीकेः पूर्वनाम किम्  ? (क) बादरायणः (ख) कात्यायनः  (ग) रत्नाकरः
  3. श्रीशङ्करस्य जन्मस्थानं कस्मिन् ग्रामे भवति ? (क) पन्मना (ख) चेम्पषन्ति (ग) काालटी
  4. ” अस्मद्  ” शब्दस्य प्रथमा बहुवचनरूपं किम् ? (क) यूयम् (ख) वयम् (ग) ते
  5. ” गृहेषु ” अत्र का विभक्तिः ? (क) पञ्चमी (ख) षष्ठी (ग) सप्तमी
  6. ” पतञ्चलिः ” कस्य शास्त्रस्य उपज्ञाता भवति  ? (क) योगशास्त्रस्य (ख) न्यायशास्त्रस्य (ग) सांख्यशास्त्रस्य
  7. भगवद्गीतायां कति अध्यायाः सन्ति  ? (क) १६  (ख) १७  (ग) १८
  8. दृश्यते – दृश्येते  –  ——– । (क) दृश्यन्ते (ख) दृश्यध्वे  (ग) दृश्ये
  9. “कर्तुम्  ” इत्यस्य प्रत्ययः कः ? (क) क्त्वान्तं  (ख) तुमुन्नन्तं  (ग) ल्यबन्तं
  10. अद्य गुरुवासरः चेत्  परश्वः कः वासरः  ? (क) शुक्रवासरः (ख) शनिवासरः  (ग) रविवासरः

ഈയാഴ്ചയിലെ വിജയി

SIVARANJINI M V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • SIVARANJINI
  • PARVATHY
  • GANGA O M
  • K HARIHARAN
  • S MURALI
  • ANASWARA MOHAN
  • JISHA S V

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM – 17-02-2019

  1. ശിവരഞ്ജിനി. എം.വി says:

    1. സാമവേദ
    2. രത്നാകരൻ
    3. കാലടി
    4.വയം
    5. സപ്തമി
    6. യോഗശാസ്ത്രസ്യ
    7. അഷ്ടാദശ
    8. ദ്രശ്യന്തേ
    9. തുമുന്നന്തം
    10. ശനിവാസര

Leave a Reply

Your email address will not be published. Required fields are marked *