Daily Archives: February 13, 2019

संस्कृतमाधुरी- समापनसमारोहः।

इरिङ्ङालक्कुटा- राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदः नेतृत्वे माध्यमिकस्तरीयाणां छात्राणां कृते संस्कृतपठनपरिपोषणाय प्रवृत्तिपथमायोजयन्ती पद्धतिः भवति संस्कृतमाधुरी। राज्ये प्रथमं दशसु विद्यालयेषु आदर्शरूपेण अस्य निर्वहणं व्यदधात्।

          इरिङ्ङालक्कुटा नटवरम्प् उच्चतरविद्यालये अस्याः पद्धतेः समापनं जूबिली हाल् वेदिकायां सुसम्पन्नम्। तदनुबन्ध्य क्रीडाकक्ष्यायाः आरभ्य दशमकक्षंयापर्यन्तेभ्यः छात्रेभ्यः संस्कृतक्रीडानिर्देशः अदात्। संस्कृतक्रीडोत्सवस्य उद्घाटनं ग्रामपञ्चायत् अध्यक्षा इन्दिरा जयतिलकन् निरवहत्। जिल्ला पञ्चायत् सदस्यः टी.जी. शङ्करनारायणः समापनसमारोहम् उदघाटयत्। रक्षाकर्तृसमित्यध्यक्षः एं.के. मोहनन् वर्यः आध्यक्ष्यं व्यदधात्। प्रथमाध्यापिका लालीवर्या स्वागतं तथा संस्कृताध्यापकः सुरेष्बाबू कृतज्ञतां च अर्पयामासतुः। डो. महेष् बाबू, बाबू कोटश्शेरि प्रभृतयः आशंसां व्याहरन्।