Daily Archives: September 1, 2018

राज्यस्तरीयः शिक्षकपुरस्काराः प्रख्यापिताः।

तिरुवनन्तपुरम्-  राज्यस्तरीयः शिक्षकपुरस्काराः प्रख्यापिताः। प्राथमिक-माध्यमिकस्तरे १४ उच्चविद्यालय-स्तरे १४ च आहत्य २८ अध्यापकाः पुरस्कृताःभवितारः। मण्डलस्तरसमितेः लब्धा संस्तुतिः पाठ्य-पाठ्येतररङ्गेषु प्रवर्तनानां वैशिष्ट्यं च परिगणय्यैव पुरस्काराः वितरन्ति। जनपदस्तरसमितेः अध्यक्षः जनपदभरणाधिकारी भवति। राज्यस्तरीयसमित्यां शिक्षामन्त्री अध्यक्षः सार्वजनीन-शिक्षासचिवः समाय़ोजकः सार्वजनीनशिक्षानिदेशकः अङ्गं च भवति। इयं समितिरेव राज्यस्तरीयपुरस्कारार्थम् अध्यापकान् चिनोति।

     १०००० रूप्यकाणि प्रशस्तिपत्रं शिल्पं च पुरस्कारे अन्तर्भवन्ति। राष्ट्रियशिक्षकदिने सप्तम्बर् ५ दिनाङ्के तिरुवनन्तपुरं वी.जे.टी. प्रशालायां प्रातः दशवादने आयोजिते समारोहे पुरस्कारान् प्रदास्यति। अस्मिन् समारोहे तत्रत्यः सामाजिकः अध्यक्षः भविता। शिक्षामन्त्री सी. रवीन्द्रनाथवर्यः पुरस्कारान् प्रदास्यति।

एकं भारतम् एकं निर्वाचनम् इत्याशयस्य निर्णयः केन्द्र-नियमायोगेन विलम्बितः।

दिल्ली- राज्यविधानसभा- लोकसभानिर्वाचनानि एकीभूय सञ्चालनीयानि इति विषये अन्तिमनिर्णयः केन्द्रीय-नियमायोगेन विलम्बितः सर्वकाराणामभिप्रायं मानयन् आयोगः अस्मिन् विषये राजनैतिकसमवायस्य आवश्यकताम् असूचयत्।

     निर्वाचनानि एकस्मिन् समये आयोजयितुं सर्वकारस्य प्रयत्नं नियमायोगस्य प्राथमिकावेदने स्वागतं करोति स्म। एतदर्थं संविधानसंशोधनमावश्यकमिति आयोगेन सूचितम्। २०१९ तमे वर्षे १२ राज्येषु विधानसभानिर्वाचनं लोकसभानिर्वाचनं च एकीभूय कर्तुम् आवेदने निर्देशमस्ति। २०२१ तमे वर्षे १७ राज्येषु विधानसभा-निर्वाचनानि एकस्मिन् समये करणीयानि। २०२४ तमे वर्षे आसां १७ विधानसभानां कालपरिधिं न्युनीकृत्य सर्वाणि निर्वाचनानि एकस्मिन् समये चालयितुं शक्यते इति आयोगस्य निर्देशः। अतः २०१९ लोकसभानिर्वाचनेन सह सर्वासां विधानसभानां निर्वाचनं न भविष्यतीति व्यक्तमभवत्।