Daily Archives: September 23, 2018

समग्र शिक्षा अभियानस्य नेतृत्वे विद्यालयेषु शास्त्रोद्यानम्, राज्यस्तरीयम् उद्घाटनं सेप्तम्बर् २५ पत्तनं तिट्टायाम्।

तिरुवनन्तपुरम्- माध्यमिकस्तरे शास्त्रपठनं कार्यक्षमं कर्तुं समग्र शिक्षा अभियानं शास्त्रोद्यानम् आरभते। वयं शास्त्रेण सह इति सार्वजनीनकार्यक्रमस्य भागत्वेनैव एष आरम्भः।

     सर्वेषु जनपदेषु इमं कार्यक्रममायोजयति। पत्तनंतिट्टा जनपदे ११ बी.आर्.सी. अन्तर्गताः ३८ विद्यालयाः एतदर्थं चिताः। छात्रेषु शास्त्रीयमनोभावस्य शास्त्राभिमुख्यस्य च प्रवर्धनमेव शास्त्रोद्यानस्य लक्ष्यम्।

     भौतिकशास्त्रेण सम्बद्धानि पञ्चाशत् परिमितानि उपकरणानि शास्त्रोद्याने भविष्यन्ति।

यत्नस्तु सफलो भवेत् – 29-09-2018

 

नूतना समस्या  –

“यत्नस्तु सफलो भवेत्”

ഒന്നാംസ്ഥാനം

नववाणी नवोढेव
सर्वचित्तापहारिका।
तया योfत्र समारब्धो
यत्नस्तु सफलो भवेत्।।

Vijayan V Pattambi

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 29-09-2018

 

प्रश्नोत्तरम्।   

 

 

 

 

1.सः ……….आह्वयति।(क)मम  (ख ) माम्   (ग) मह्यम्

2. सा ……… पश्यति।(क)भवतीम् (ख ) भवत्या  (ग) भवत्यः

3. जननी ……….स्पृशति । (क)तस्यै (ख ) तस्याम् (ग) ताम्

4. त्वं  ………मा विस्मर। (क)तान्  (ख ) ताभ्यः   (ग) तेषु

5.  धर्मः ………रक्षति ।(क)भवान् (ख ) भवति   (ग) भवन्तम्

6. सा …….स्मरति। (क)भवत्यः  (ख ) भवतीः (ग) भवती

7. सर्वे ……… पृच्छन्ति। (क)युष्मान्  (ख ) युष्माभिः (ग) युष्माकम्

8. भवान् ……….जानाति किम् ?(क)एतस्यै (ख ) एतस्मिन्  (ग) एताम्

9. सः ………न जानाति।(क) त्वम् (ख ) तस्मिन् (ग) त्वाम्

10. के ………. पृच्छन्ति।(क) वयम्  (ख ) अस्मान्  (ग) अस्मासु

ഈയാഴ്ചയിലെ വിജയി

RANJITH V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Ranjith V
  • Sangeetha C K
  • Amrutha C J
  • Anumol Sasidharan
  • Ganga P U
  • Jessy Francis
  • Adwaith C S
  • Maya P R

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”