Daily Archives: September 5, 2018

अद्य अध्यापकदिनम्। सुशोभनं भविष्यकालम् उत्पश्यामः।

तिरुवनन्तपुरम्- अद्य सेप्तम्बर् ५ दिनाङकः शिक्षकदिनत्वेन आचर्यते आभारतम्। विशिष्टः अध्यापकः भूतपुर्वः राष्ट्रपतिः तथा विश्वोत्तरः तत्वचिन्तकश्चासीत् डो. सर्वप्पल्ली राधाकृष्णन् वर्यः। तस्य महात्मनः जन्मतिथिरेव वयम् अध्यापकदिनत्वेन आचरामः। बालकानां शिक्षणं प्रशिक्षणं तेषां संवर्धनादिकं च अध्यापकस्य कर्तव्यानि भवन्ति। अनेनैव नूतनां गुणयुक्तां परम्परां संवर्धयितुं शक्यते।

विज्ञानस्याधारेणैव विश्वस्य प्रगतिः। तादृशीं सामाजिकघटनां प्रति विश्वस्य प्रयाणे अध्यापकानां योगदानम् अधिकं वर्तते। किन्तु अध्यापकानां सामान्यावस्था अद्य आशाकरी नास्ति। वृत्यनुरूपं वेतनं न लभ्यते इत्यतः समर्थाः अध्यापनं प्रति प्रायः विभुखतां प्रकटयन्ति। न केवलं ज्ञानेन उत्तमशिक्षको भवितुमर्हति। महाकवेः कालिदासस्य वचने उत्तमः शिक्षकः एवम् –
शिष्टा क्रिया कस्यचिदात्मसंस्ता
संक्रान्तिरन्यस्य विशेषयुक्ता।
यस्योभयं साधु स शिक्षकाणां
धुरि प्रतिष्ठापयितव्य एव।। इति।
अत एव अध्यापनाय अयोग्याः यदि पाठयन्ति तर्हि सा शिक्षा महती न भवति। तमेव सन्देशम् इदमध्यापकदिनं प्रददाति।

अद्ध्यापकाः आदर्शपुरषाः भवेयुरिति डो. राधाकृष्णवर्यस्याभिप्रायः। अतः प्रशिक्षितः कर्तव्यबोधयुक्तः अध्यापनकर्मणि स्निह्यमानश्च जनः विद्यालयेषु पाठयितुम् आगच्छेत् इत्येव अस्मिन् दिवसे अस्माकं सन्देशः।

सर्वेभ्यो अध्यापकदिऩाशंसाः।