Daily Archives: September 30, 2018

डीजल् इन्धनस्य मूल्यवर्धना, राज्ये २५०० परिमितानि लोकयानानि सेवां स्थगयन्ति।

कोषिक्कोट् – डीजल् इन्धनस्य मूल्यवर्धनकारणात् राज्ये २५०० परिमितानि निजीय लोकयानानि सेवातः प्रत्यावर्तन्ते। एतदर्थम् आवेदनानी यानस्वामिनः गतागताधिकारिणं प्रेषितवन्तः
डीजल् मूल्यम् अनियन्त्रितरूपेण वर्धन्ते। अतः राज्ये निजीयबस् यानोद्योगस्य प्रतिकूलावस्था सञ्जाता। यात्राशल्कपरिवर्तनानन्तरं डीजल् मूल्य १५ रूप्यकाणां वर्धनमभवत्। अनेन बस्यानस्य सेवां सञ्चालयितुं स्वामिनः महान् कष्टमनुभवन्ति। अत एव तेषां संघनेतृणां सूचनां विनापि सेवास्थगननिर्णयं तैः स्वीकृतम्।

चन्द्रिकाभरितं नभः – 06-10-2018

 

नूतना समस्या –

“चन्द्रिकाभरितं नभः”

ഒന്നാംസ്ഥാനം

उष्णरश्मिर्गतो मन्दं
भूमिर्जाता सुशीतला।
सर्वाणि रजतं कुर्वत्-
चन्द्रिकाभरितं नभः।।

Sandeep P M

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 06-10-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. दिनेशः श्वः पुस्तकानि ——–। (क) क्रेष्यति (ख) क्रेष्यसि (ग) क्रेष्यामि
  2. सः श्वः कदलीफलं ———। (क) खादिष्यसि (ख) खादिष्यति (ग) खादिष्यामि
  3. सा श्वः गृहपाठं ———-। (क) लिखति (ख) लिखिष्यति (ग) लेखिष्यति
  4. एषा श्वः औषधं न ——–। (क) पिबति (ख) पास्यति (ग) पिबसि
  5. एषः श्वः प्रश्नं  ———- । (क) प्रक्ष्यति (ख) पृच्छति (ग) पृच्छसि
  6. सुषमा श्वः मातुलगृहं ———। (क) गमिष्यसि (ख) गमिष्यति (ग) गमिष्यामि
  7. सा श्वः गीतानि ———-। (क) श्रोष्यति (ख) श्रोष्यसि (ग) श्रोष्यामि
  8. विनीतः श्वः धनं ———। (क) दास्यामि (ख) दास्यति (ग) दास्यसि
  9. सुनिता श्वः चलचित्रं———-। (क) पश्यति (ख) पश्यसि (ग) द्रक्ष्यति
  10. गौरी श्वः व्याकरणकक्षां ————-। (क) प्रविशति (ख) प्रवेक्ष्यति (ग) प्रविशसि

ഈയാഴ്ചയിലെ വിജയി

DEVANANDA S SAJITH

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Devavanda S Sajith
  • Mohanan purathad
  • Anitha Parakkal
  • Sangeetha C K
  • Shreya C P
  • Jyotsna K S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”