Daily Archives: September 4, 2018

उत्तरप्रदेशराज्ये अपि वृष्टिप्रलयः 21 मरणानि, गङ्गा यमुना च कूलङ्कषे अभवताम्।

लक्नौ-  उत्तरप्रदेशराज्ये 12 जनपदेषु जलोपप्लवः। महत्या वृष्ट्या जलोपप्लवेन च गतेषु 48 होरासु मृतानां संख्या 21 जाता। अतिघोरया वृष्ट्या गङेगायमुनाप्रभृत्यः नद्यः कूलङ्कषरूपेण प्रवहन्ति।

षहजन्पुर, अमेटी, औरिया जनपदेषु महान् नष्टः सञ्जातः। षहजनपुरे षट् जनाः प्रलये मृताः। प्रलयबाधितप्रदेशेषु राष्ट्रिय-राज्यस्तरीयश्च दुरन्तनिवारणसेनाः रक्षाप्रवर्तनानि कुर्वन्तः वर्तन्ते।

ग्वालियोर् व्योमसेनानिलयादागतानि व्योमयानानि प्रलर्यप्रदेशात् बहून् जनान् जुगुपुः। प्रलये 461 भवनानि भग्नानि इति प्राथमिकं निगमनम्। बहवः ग्रामाः सूचनाविनिमयरहिताः अभवन्। दिवसद्वयपर्यन्तं घोरा वृष्टिर्भविष्यतीति अन्तरिक्षपठनकेन्द्रस्य निगमनम्। मुख्यमन्त्री योगी आदित्यनाथः प्रलयप्रदेशेषु व्योमनिरीक्षणं कृतवान्।

 

व्याकरणपाठाः – प्रोफ. नारायणन् नम्पूतिरिः।

വ്യാകരണവിദഗ്ധനായ പ്രൊഫ. നാരായണന്‍ നമ്പൂതിരിസാറിന്റെ ക്ലാസ്സുകള്‍ ഓരോ ദിവസവും ഈ പേജില്‍ അപ്ഡേറ്റ് ചെയ്യുന്നതാണ്. വിദ്യാര്‍ത്ഥികള്‍ക്കും അധ്യാപകര്‍ക്കും ഏറെ ഉപകാരപ്രദമാകുമെന്ന് പ്രതീക്ഷിക്കുന്നു.

30-09-2019

21-09-2019

04-04-2019

28-03-2019

21-03-2019

06-03-2019

10-02-2019

22-01-2019

14-01-2019