अधस्तात् संलग्नेन मृतदेहेन साकं लोकयानं ७० कि.मी.दूरं गतम्।

बङ्गलूरु – वाहनस्य अधस्तात् संलग्नं मृतदेहमदृष्ट्वा चालकः बस् यानं ७० कि.मी. दूरं चालितम्। तमिल्नाटु कूनूर् तः बङ्गलूरु नगरं प्रति प्रस्थितं कर्णाटक परिवहण निगमस्य वातानुकूलितशयनयानमेव एवं यातम्। अस्मिन् प्रकरणे शान्तिनगर् यानास्थानस्थः चालकः मोहिनुद्दीन् नामकः रक्षिदलेन गृहीतः। तमिल् नाटु तः कर्णाटके चन्नपट्टणं प्राप्ते याने यानन्तर्भागात् घोररवमशृणोत् इति चालकः रक्षिदलमवदत्। अश्मसंघट्टनेन स्यात् रवमिति मत्वा पुनः प्रस्थित इति च चालको/वदत्। निस्थानं प्राप्तं बस्यानं यदा क्षालनाय नीतं तदा अधोभागे मृतदेहमपश्यत्। झटिति क्षालकः अधिकारिणं सूचयति स्म।

Leave a Reply

Your email address will not be published. Required fields are marked *