केरलराज्यस्य २०१८-१९ वर्षस्य कृते आर्थिकसङ्कल्पः प्रस्तुतीकृतः। शिक्षाक्षेत्रे नूतनी पद्धतिः।

तिरुवनन्तपुरम् – केरलस्थान् सामान्यविद्यालयान् श्रेष्ठतायाः केन्द्ररूपेण परिवर्तयिष्यतीति वित्तमन्त्री तोमस् ऐसक् वर्यः अवदत्। विधानसभायां २०१८-१९ वर्षस्य आर्थिकसङ्कल्पं प्रस्तुतीकृत्य भाषमाण आसीत् सः। ४५००० अतिसाङ्केतिककक्ष्याप्रकोष्ठः ४०००० पेशलकक्ष्याप्रकोष्ठः अस्मिन्नेव वर्षे प्रवृत्तिपथमानेष्यति। अपि च ५०० तः अधिकं छात्रयुक्तानां विद्यालयाना कृते एककोटि रूप्यकाणि च प्रदास्यति। विद्यालयानां सिद्धतासंवर्धनाय तथा अध्ययनस्य श्रेष्ठतापरिवर्धनाय च अनेकाः परियोजनाः प्रख्यापिताः।

     प्राथमिक-माध्यमिकविद्यालयानां कृते सङ्गणककक्ष्यास्थापनार्थं किफ्बी द्वारा ३०० कोटि रूप्यकाणि १३८ विद्यालयान् सिद्धताकेन्द्रान् कर्तुं ६१४ कोटिरूप्यकाणि च किफ्बी द्वारा प्रदास्यति १०००अधिकं छात्रयुक्ताय ७० विद्यालयाय २१० कोटिरूप्यकाणि सुविधासंवर्धनार्थं दास्यति। फिब्रुवरीमासान्तात् पूर्वम् एतस्य आरम्भं करिष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *