खेलो इन्ड्या – विद्यालयीयक्रीडायाः शुभारम्भः।

नवदिल्ली – दिल्याम् आयोजितायाः खेलो इन्ड्या इति विदियालयीयक्रीडायाः शुभारम्भो जातः। कौमारक्रीडाप्रतिभानां नूतनी प्रतीक्षा अस्ति खेलो इन्ड्या। इन्दिरागान्धी आन्तरिकक्रीडाङ्गणे प्रधानमन्त्री नरेन्द्रमोदी खेलो इन्ड्या अभियानस्य उद्घाटनमकरोत्। प्रथमदिने तमिल् नाटु अग्रे सरति। मुद्रात्रयेण केरलं द्वितीयस्थाने अस्ति।

     विद्यालयेभ्यः समर्थान् क्रीडकान् अवगत्य तान् भविष्ये उत्तमान् क्रीडकान् कर्तुमुद्दिश्यैव खेलो इन्ड्या अभियानमारब्दम्। अस्मिन् १७ वयःपर्यन्ताः क्रीडकाः एव भागं गृह्णन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *