विख्यातः संस्कृतपण्डितः महाकविश्च मुतुकुलं श्रीधरः दिवं गतः।

मुतुकुलम्- प्रसिद्धः संस्कृतपण्डितः महाकविश्च श्रीमान् मुतुकुलं श्रीधर् वर्यः कालयवनिकामगच्छत्। संस्कृते कैरल्यां च नैकान् ग्रन्थान् प्रणीतवानयम्।

     १९२६ जनुवरी २६ दिनाङ्के कायंकुलं समीपे मुतुकुलं देशे अयं जातः। वासुदेवन् नायर् गौरियम्मा च तस्य पितरौ। नीलकण्ठशर्मावर्यस्य शिष्यात् नारायणनाशान् वर्यात् अयं संस्कृतस्य बालपाठान् स्वायत्तीकृतवान्। मुतुकुलं संस्कृतविद्यालयात् प्रथमतया शास्त्री परीक्षाम् उत्तीर्णवानयम्। षोडशे वयसि संस्कृतविद्यालये अध्यापको जातः। अनन्तरं नववर्षपर्यन्तं सेनायां सेवनमकरोत्। पुनः प्रत्यागत्य अध्यापनरङ्गे एव निरतो/भूत्।

     अस्य प्रथमां कवितां षोडशे वयस्येव प्रकाशितवान्। १९७६ तमे वर्षे केन्द्रसर्वकारसाहाय्येन नवभारतं नामकं अस्य प्रथमं संस्कृतमहाकाव्यं च प्रकाशितवान्। ततः विद्याधिराजविजयं, नायकाभरणम्, शुभानन्दगुरुदेवचरितम्, अमृतायनम्, धर्मस्थलीयम्, नीलकण्ठगुरुपादचरितम्, इत्येतानि महाकाव्यानि रचितवान्।अश्रुपूजा इति संस्कृतविलापकाव्यमपि अनेनैव प्रणीतम्।

     कालिदासस्य मेघदूतं श्रीहर्षस्य नागानन्दं चायं कैरल्यामनूदितवान्। कैरलीभाषाव्याकरणम् अलङ्कारशास्त्रं चाधिकृत्य प्रक्रियासागरः अलङ्कारप्रदीपिका चेति ग्रन्थद्वयं प्रणीतवानयं यदस्य पाण्डित्यप्रकाशकं भवति। अस्य विशिष्टे कृती भवतः श्रीनारायणगुरुदेवचरितामृतम् विद्याधिराजचरितामृतं च।

     १९७७ तःअनुस्यूततया एकदशककालं यावत् आकाशवाणीतः सुभाषितानि अवतारितवानयम्।

आदिकविपुरस्कारः,तुलसीवनपुरस्कारः, कविराजपुरस्कारः पण्डितरत्नपुरस्कारश्च अनेन प्राप्तः। परन्तु केन्द्र,राज्यसर्वकाराणाम् अङ्गीकारः अनेन न प्राप्तः इति खेदकर एव।

2 Responses to विख्यातः संस्कृतपण्डितः महाकविश्च मुतुकुलं श्रीधरः दिवं गतः।

  1. മധു ' says:

    അദ്ദേഹത്തിന്റെ കൃതികൾ എല്ലാം തന്നെ കൈയ്യെഴുത്ത് പ്രതികളായി അദ്ദേഹത്തിന്റെ അലമാരയിൽ ഭദ്രമായി ഇരിക്കുന്നു. അവഗണനയുടെ പാരമ്യത്തിലും തന്റെ സരസ്വതീ സേവ അദ്ദേഹം തുടർന്നു.പ്രബുദ്ധമായ സംസ്കൃത സമൂഹം അദ്ദേഹത്തിന്റെ കൃതികൾ മുദ്രണം ചെയ്യുവാൻ മുന്നിട്ടിറങ്ങുമെന്ന് പ്രതിക്ഷി ക്കുന്നു

Leave a Reply

Your email address will not be published. Required fields are marked *