केन्दिय-राज्य प्राशासनिककर्मकराणाम् उपकरवेतनं २ प्रतिशतं वर्धिता।

कोच्ची–केन्द्र-राज्य-प्राशासनिके कर्मकराणाम् अध्यापकानां च अस्मिन् वर्षे जनुवरीतः जूण् पर्यन्तं बाधकेषु वेतनेषु द्विप्रतिशतं वर्धनं भविता। राष्ट्रिय उपभोक्तृमूल्यसूचिकायाःवार्षिकापातः २७२.९२ अङ्कात् २८१.१७ रूपेण उन्नतिं प्राप्त इत्यतः इदं वर्धनम्। अनेन केरलराज्य कर्मकराणां डी.ए. तेषां वेतनस्य १७ शतमितं भविष्यति। केन्द्रकर्मकराणां डी.ए. तु पञ्चतः सप्तशतमितं च भविता। एतदनुबन्ध्य विज्ञप्तिः आगामिनि मासे भविष्यति। तदनन्तरमेव केरलसर्वकाराणं निर्णयः भविष्यति।

केरलराज्यकर्मकराणां अधुना डी.ए. १४ शतमितं भवति। गतजूलै मासतः डिसम्बर् पर्यन्तं प्राप्तव्यं एकशतमितं डी.ए. इतःपर्यन्तं न प्रख्यापितमस्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *