भारतीयसंस्कृतिभण्डागारस्य कुञ्जिका भवति संस्कृतम् – चन्द्रशेखरः, आयविभागमन्त्री।

कासरगोड्- भारतीयसंस्कृतिभणडागारस्य कुञ्जिका भवति संस्कृतभाषा इति केरल आयविभागमन्त्री श्री. के चन्द्रशेखरवर्यः अवदत्। केरलसंस्कृताध्यापकफेडरेषन् इति सङ्ंघस्य वार्षिकम् अधिवेशन् कासरगोड् नगरे उद्घाटनं कुर्वन् भाषमाणः आसीत् मन्त्री। आराष्ट्रं भारतीयानाम् अभिमानभूतं भवति संस्कृतम्। अपि च भारतसंस्कृतेः चिह्नं भवतीयं भाषा। संस्कृतं विशेषभिभागानां भाषेति भणितिः अबद्धमूलिका भवति। सेदरभाषाः अपि स्नायत्तीकर्तुं वयं सिद्धाः भवेम। सर्वेपि संस्कृतभाषानिधीः लभेयुः। तदर्थं प्राथमिकतले अध्यापकनियुक्तिः भवेत् इति अभ्यर्थना सर्वकारः सानुभावं परिगणयिष्यति इत्यपि मन्त्री अवदत्। नियमसभा सामाजिकः एन्. ए. नेल्लिक्कुन्न् अध्यक्षः आसीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *